SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 304 EPIGRAPHIA INDICA. [VoL. XIx. मागम 9 दोषसिंह: सिंह व तस्वानुजस्वभु[जब ]लेन परगजघटानीकामामेकविजयो 10 परषिदा भरणमवबोचा भावार्थ तत्त्वा]नां कल्पतकरिव सुहापयिनां यथाभिल11 पितफलोपभोगदः परमभाग[ब*]त परमभट्टारकपादानुधाती महासाम[ग्ल']12 महाराजध्रुवसन कुशलो सम्बनि"]व खानायुक्ता कविनियुक्तक[दा ]गिकम उत्सरचाटि]. 13 भटभ्रवस्थानाधिकरणिकदाडपा[शि*]वादौनन्यांच यथासंवध्यमानकानमुदर्शयत्य14 [स्तु*] व[संविदितं"] यथा इस्तवमाहरा(र)यां कलहाटकमामा पूर्वभुक्तभुज्य [मा ]नक Second Plate. ----नगरवास्तव्यबाधापविखदत्तवसुदत्ताभ्यां भरद्वाजसगोचाभ्यां 16 ---- [स*प्रचारिभ्यां मया मातापित्रोः पुस्खाप्यायनायमनचै हिकामुभिकयथामि17 [षित ]फसावाप्निनिमित्तमाचन्द्रा [ी"]वक्षितिमरित्यर्बतस्थितिसमकालीनं 18 [पुत्रपौत्रा ]न्वयभोग्यं बलिचरुवैश्वदेवा"]द्यानां क्रियाणां समुत्सर्पणार्थं पूर्व[*] चार19 [स्थित्या प्रति ]पादित: [*] यतोनयो [ज*]तोः कषतीः कर्षयतोः प्रदि शतोर्वा न कैच्चि20 [बतिषे*]धो विचारणा वा कार्यास्म[{"]शजेरागामिभद्रनृपतिभिश्चानित्या खाण्य21 [स्थिरं मानुष्यं सामान्यं च भूमिदानफ*] लमषगच्छद्धिरियमम्पदनुमतिर[न22 मन्तव्या यवाकिग्द्यादाच्छिद्यमानंवानुमोदेि"]म पञ्चभिर्महापातकै __ सोपपातकै23 [च संयुक्त स्था*]दिति [*] चात्र व्यासगीताश्लोका [भवन्ति ॥ ष*]ष्ठि(ष्टि) __वर्षसहसाणि समें मोदति भूमिदः [1] 24 [पात्ता*] चानुमन्ता च तान्येव नरके वसेत् ।"] स्वदत्ता परदत्ता वा यो हरेत वसभराम्।] 26 गवां शतसहयस्य सन्तुः प्राप्नोति किल्विषम् [*] बहुभिर्वसुधा भुत्ता राण[भिस्यारा"26 दिभिः [1] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलमिति [*] 27 स्वहस्तो मम महासामन्तमहारामध्रुवसेनस्व [*] दूतकः प्रतोतारमशः [] 28 लिखितं किसन [.] ------ -- - -
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy