SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ No. 46.] KONDEDDA GRANT OF DHARMARAJA. 269 Second Plate ; Second Side. 30 काले हन्ति रिपूमहारणशतव्यापारलब्धो(म्बो)बती:(न्) काले स(भ)क्तिमुपैति शुभम(ध). 81 चवि(रि) तैः सभीः कथाविस्तरैः [1] काले धर्मविवेचनाय निरतो बा(बा) अस्थमध्ये 32 स्थितः क्रोधारेरिव यस्य चेष्टितमलं लोकः(कैः) समालोक्यते -[१४ ॥*] राज्यं लब्धा(लब्वा)व. 38 दर्णादविणततया माधवो ज्येष्ठभावां(वान्) देशादस्मादपास्तु क्वतविषममति34 विग्रहे फासिकायां [0] युझे क्षोभण भम्नो नृपतिप(व)रमसौ संश्रु(वि) त[:] खीवराय () 35 पश्चात्तेनापि साई पुनरपि विजितो विध्यपादेषु जीर्ण: [१५] शौर्य बोय[व]38 में राज्यमेकैकं मदकारकं [1"] सर्वन्(व) श्रीमानभीतस्य निर्विकारसुपस्थि87 त[म"] [१५] तुरगखुराभिघातविदलहरणीतलज जयगजकर्णचाम38 रविधूत (न)मविस्फुरितं [*] सुभटफरप्रसर्पणनिरुद्ध ककुब्ग(ग)गन व(ब)39 लरज एवं यस्य जयति हिषतां ध्वजिनी [१७॥*] पारथ प्रसभं घटा गजगणैरचो. 40 यपादासकैः जित्वात्या(न्या)ब(ब)सथालिनो तृपवरानागत्य दृष्टभुवं [*] युद्धे भीमप41 रामेण विजिता निहत्पद प्रापिताः दृश्यन्ते भवमानणे प्रतिदिनं प्रातः 42 प्रणामार्थिन[:]-[१८॥"] विजयसौम्यपुरषासकाच्छोलोजवकुलतिलको 43 महामखवाजपेयाश्वमेधावस्थस्नामनिवर्तितसूनीस्तनयो व(ब)वि. 4 धमत्तवारणवरतुरगपदातिशतसंपातसंकुलो व(ब)हाहव Third Plate ; First Side. 46 विनिहतमरनेकविधमानान्तसकलभूमण्डलप्रथितयश(या)चानुहन्ति[:] 48 संपामादसवत()लव(ब)प्रताप[:"] परममाहेश्वरी मातापितृपाद[*]नुध्यात[:.] श्रीध47 श्रराजदेवः कुचलो । पस्मि(स्मिन्) कोडोदमण्डले श्रीसामन्तमहा. सामन्तम. 48 ारावराण[]नकराजपुत्तान्तरादाण्डनायकदापडपाधिकोपरिक[स्तधिनि.
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy