SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ No. 84. ) AMODA PLATES OF JAJALLADEVA II OF THE (CHEDI) YEAR 912. 213 - 23 सगुणनिधिः पार्थिवाराधितांत्रिः ॥(0) यः सा(मा)पाऽनुमहाभ्यामपर व सदा गोभिल: सामगाने(स्त)त्पुवो रा. 24 घवाख्यः कविकुमुदमुद जातवाविप्रराजः ॥१४॥' भारहाणांगि(जाति)रसवा (बा)हस्पत्य (त्येति)वतीयकप्रवरे । भारताजे 25 गोवे महा[धनो] नाम विप्रोभूत् ॥१॥ माधनेनाऽजनि पुग्ध(स्य)भाजा परा. स(स): कैरवकंदकीतिः ॥(0) कृत राई 28 यो यम--- सः सत्यापदं पुन्धरण्य)निधानमासीत् ॥१६॥ उदयगिरे रिव तरणिर्दुग्धाधेचन्द्रमा यथा तह27 त् (0) पुत्रः पाराशरत:(परामरस्य च १) प्रख्यातो नामदेवाख्यः ॥१७॥ ताभ्यां हिमाभ्यां नृपवैरिनारीसीमन्तहारी रणराम. 28 सः ॥() जाजलदेवो विधिव(क)न्देगसं ददौ पाममदीनसत्वः ॥१८॥ धीरू महापाइरहोतमूर्तिनिवदेवो कृप. 29 तिर्ख(ब)भव ॥(1) यवेण मुलः समवाप्य राखं(न्य) ग्रामं ददौ पुन्ध (य)दिने हिजाभ्याम् ॥१॥ शंखं भद्रासनं छवं गजाखव30 व(र)वार[भ]म् । भूमिदानस्व चिहानि फल(ल) स्वर्ग मनुत्तम(मम्) ॥२०॥ व(ब)()भिर्वसुधा भुक्ता राजभिः सगरादि31 मिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं(लम्) ॥२१॥ भूमि यः प्रतिरडा(शा)ति यस्तु भूमिं प्रयच्छति [*] 32 उभी तो पुण्यकाणी नियती [ख] गामिनी ॥२२॥ खदत्ता पर दत्ता वा योसरेसुधरा (रेत वसुन्धरा)। स विष्ठा83 या कमि त्वा पिवभिः सह मन्नति ॥२॥ ति"वातातयातच भूम्यर्थे योऽवृतं वदेत् । स व(ब)को 34 वारणैः पाशैः [तिर्यम्योन्या तु जायते ॥२४॥" हिजाब [नावमन्तव्यास्त्रैलोक्य मितिहतवः [1] 35 देववत्पूजनोयाब दानमानानादिभिः ॥२॥" वास्तव्यवंशकमलाकरचित्रभानुः मनुप्रवी 1 Metre Sragdhard. • Metre Upendratara Metro Indravajrdha Metre Anushbh. Metre Anushabik. URead बिबावामनावा'. 10 Metre Anushbh. • Metre Aryd. • Metre Aryd • Metre Indravajte • Metre Anushbh. 1. Metre A nulpubli. UMetro anshyabha
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy