SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 212 EPIGRAPHIA INDICA. (VOL. XIX: 10 यस्य प्रतापतरणावुदित रजन्या मातानि पंक(पर)जवनानि विकासभान्जि (खि) ॥६॥ तेनाथ चन्द्र11 बदनोऽजनि रबराजो विश्वोपकारकरुणानिपुण्यभारः । येन खवा(बा). युगं(ग)निम्मितवि12 क्रमेण नोत यशस्विभुवने विनिहत्थ शवन् ॥७॥ मोनहाख्या प्रिया ___ तस्य शूरस्येव दि(fr) शूरत (ता) [1] 13 तया:(योः) सुतो नृपश्रेप:(:) पृथ्वीदेवो प(बभूव [ वी[वस-. मुद्भवः समभवद्राजनदवीत(मुक्तः) 11 शूरः सज्जनवांछितार्थफलदः कल्पदमः श्रीफलः । सर्वेषागचितोऽर्चने समन सा(सां) तीक्ष्णहि15 पत्किटकः पश्यत्कान्ततराङ्गनामदनो जाजनदेवो नृपः ॥८॥ तस्वात्मजः सकल18 [को शलमण्डनयोः श्रोमान्समाहतसमल(स्त) नराधिपयोः । सबंधितोखर [शिरोविहिता 17 शिप(से)व: सेवाभृताविधिरसो भुवि रखदेवः ॥१०॥ प्रवीदेवस्तसोजातः पोतः कंठोरवादिव [*] 18 मि(सिं)(ह) (सं)द()ननो योऽरिकरियूथमपोथयत(त) १॥ तस्मादजायत जगंचयग्रोसः Second Plate. 19 तस्मात्ताम्ब (म्ब)कपादपत्रमधुपो जाजदेवोऽभवहीरारातिनितम्वि(स्बि)नो मुखपयोज20 मोषधीशोदयः । लोके यस्त्र यशपयवलिते रम्यं] असा(या)कोदर्य मत्वा सप्तपयोधयो व. 21 बुधिर प्रोत्फुनितं कैरवः ॥१२॥ यो वसभाववरचवनाप्नुवानोर्बभूषिते मोत्रे तस्य वरिष्ठे 22 जात: पृथ्वोधरो विप्रः ॥१३॥ तखाईवाचूडामणिरखिसजनानंदसंदोहोतिः] पुत्रो दामोदरोभूत्सक 14 Metre Vasantatilaka. Metro Anushfubh. Mobre Sardalavikridita, .Metre Vasantatilaha. .Metre Anushtubi. 1 This portion to the end of the line is superfluous and must be omitted. Possibly the engraver loft out the three pads of this verse; the first could very well be conta t tare : * Metre Sardalavikridita. Motre Arya
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy