SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 168 EPIGRAPHIA INDICA. [VoL.xIx. 11 नाहितस्तस्येषु गतेषु पांडुरजनि मा. 12 पालचूडामणिः । २ । तस्वात्मजोभूदरिम13 नोर्जुनः कोदंडदंडातितुष्टशबरः । 14 संप्राप्तवान् पाण्पताखमीश्वरात को नाम 16 तेनोपमितो गरेश्वरः । ३ । तस्वाभिमन्युस्तन16 यस्तदात्मनः परिचिदामोदध सस्व नंदनः । लो17 केषु रेजे जनमेजयस्ततः ते बळावेंधव18 जैः समः ।४। तदन्वयेलायत विष्णुवई19 नः संबईनो राजकुलस्व संत्ततेः । चक्राले 20 तपमा भिनंहितैर्दुर्गाचुतायः छतविक्रम21 स्ततः ।।। आसीदिंडुकुलामणोजनपति: बालक्कभी22 मेश्वरस्तस्य चाचपवित्रवपदवीहत्तं विचित्र भु28 वि । तेनैवार्पितवैभवात् खलु सदा चाकुक्यभीमेश्य इत्याख्या24 मापदपूर्विकामित कुमारारामभीमेश्वरः । । । तई. 25 यो विमखादित्वी दिवपत्यारिविक्रमः । अथास यश26 सा सांद्रा विद्यसिंतरां दरा' । । तदात्मजो 27 रानरेंद्रभूवरी भूत्वाभवद्राजमहेंद्र28 नामकः । तदाख्यया राजमहेंद्रसंजक" रम्य 29 प्र" रापति गौतमीतटे । ८ । तस्य पुत्रः कुलोत्तुंगा30 चीडबिक्रीड तेजसा । चंहनाचलम्गेषु चंपां31 पेच कसरी । ८ । दरणी"शस्तस्य कुले सकरजपत्रानुरा32 गतात्पर्या[*] । उदयादिवसहचा विजयादिवाभि33 दानपभुरभवत्" । १.। चंदाविकायां नित: स 34 तस्माद्राजार्थितो मापदेवभूपः । यः सबलो. 35 काश्रयता प्रपेदे मारमाः पिभिव वर्मः । ११ । 1 Read °दासौदच. * Read Tat The anusvåra stands at the beginning of the next line. • Read सभे. • Read वन: संबईनो. • Read तपसामि. • Read : Rend पतिवादुका • Read विध्यसिध्वंतरा. • Read धरी. WRnd रामनरेंद्र 1 Rend मंजक. 13 The anusvara stands at the beginning of the next line. 15 Read gr. " Rerd परलो. " Read 'सहची. " Read °मिधानप्र.
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy