SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ No. 11.) AMODA PLATES OF THE HAIHAYA KING PRITHVIDEVAL 79 10 मनू'जस्य कलिङ्गराजः प्रतापक्षिपितारिराजः । जातोन्वये विरिपु प्रवीरप्रियान11 नाम्भोरुहपार्वणन्दुः [७ *] तस्मादपि प्रततनिर्मलकीर्तिकान्तो जातः पु(स)त: कम ]लराज इति 12 प्रसिद्धः । यस्य प्रतापतरणावुदित(ते) रजन्यां जातानि पहजवनानि विकासभाजि(भाजि) ॥८॥*] क्षीणो13 दपु(मु)कलन्टपं परिमध्य धौरो गाने)यदेवविभवे स(श)मदायिं यः । उच्चैरिस्थरप्रण[धरताप14 रत्नदानसंतोषितासुरसरः स हि मन्दराभ: n[e "] महीभर्तृविभूषाय पपो(यो)धिरिव [कौस्तु]15 भं। जितसू (शू)रप्रतापं हि रत्नराजमभूत स: [१० ॥"] दृप्त[वि]हिष्ट सामन्तध्वान्त[व]सनभास्करं । 16 यस्य प्रतापतप्त्येव सै(0)त्याया(धि)श्रिता हिषः ।[११॥"] नोबलाख्या प्रिया तस्य सू(शू)रस्येव हि 17 सू(श )रता । कोमोमण्डलनाथस्य सुता या वजुवर्माणः [१२॥*] तत[:] पृथ्वोदेवः सकलधरणी. 18 भूषणमणिः समुत्पत्रः श्रीम[]धजनमनोभोजतरणिः । प्रतापानौ यस्य 19 लति सततोत्तप्तहृदयविलीनं सामात्यैगंडक्कतस(म)रीरैरिव परैः ॥ [१३ ॥"] यस्मिन्मही20 [म*]वति नीतिविचारस(सा)रे वातोप्यवर्मनि पदं न करोति कोन्यः । धर्मा[1]ध्वनिष्ठितमतौ च न Second Plate. 21 देवस्थेचन' दैवतोपि लोकेपु(पु) नूनमुपघातलवोदयोस्ति ॥[१४] भनेन समस्तप्रति22 पत्तिसमूहससु(मु)पेतश(स) लहारविभूषितेन सं()खयुग्मध्वनिपूरितनगनप (य)खर' 28 रवत्रासितारातिचक्रेण समधिगताशेषपंच(पत्र)महासदे(द)न श्रीमहख(ख)र वरलब्ध(ब)प्रसा1 should be short, but apparently it has been made long for the sake of metro, with view to make it & pada of Indravajnå, like the third pada of the same flöka, the second and fourth being those of Upendravofra. Elsewhere it reads fantú which appears to be better (Heo Ep. Ind., Vol. I, p. 35, Soka 9). Delete the first five letters as superfluous. [These two letters seem to be undecessary. The reading is not certain. Mr. Hiralal conjecturally suggests अगर येम्वर-Ed.]
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy