SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ No. 10.) THE KALVAN PLATES OF YASOVARMMAN. 73 38 ka-naivodys-chaitra-pavitraka-gräs-achchhădam(da)nēshu ri(ri)shiņām=upayogya [1] asmin=vishasa(ya)-väsi(i) 97 [da]silaka-grāma[ta]ka - gokulika - chāü(au)rika - sau(sau)lkika - damdā(da)vā(pā)si(li)ka pritirājyi28 "ka-mahattama-kutumv(b)ino-nyāms-cha tan-niväsind janapad-ādin v(b)odhayaty-usya (48 tu) võ 99 viditam mayā dattam | mad-vamajaiz-anyair-vv-āgāmi-nçipati-bhögapatibbirmiyam asmad-da80 yðanumaṁtavyaḥ pālayitavyas-cha yo v=ājñāna-timira-pa[ta]l-avrita-matic-achchhi mdy[a] 31 d-achchhiñdyamānaḥ saḥ pamchabhiremmahä-pātakair-upapātakaiḥ samyukta[b] syād=iti U 32 ktam va(cha) bhagavatā Vyasõna | Déva-dravya guroredravya dravyam chwaiva Jinēsva(sva)rē [1*] tri(tri)vidham pata# nam dfishtam dāna-bhakshana-lamghanë | 11 Shashţir-vvarsha-sahabzä(srā)pi svarggo tishthä(tha) Third Plate. 34 ti bhūmidah [*] achchhēttā ch=inumamtā cha' täny=ēva narake vasēt 12.38 Sam (Sam)kham bhadrāsanam chchha[tra] "var-āsvāsévā)vara-vāhanāḥ [l*] bhūmi dānasya chihnāni 86 drisya(sya)[ntē] tāni Bhārata 13 Sapta-json-āmtarēn-a(ai)va yat=punya pürvva samchitam | arddh-amgu37 lēna simāyā haraņēna prapasya(bya)ti[4] I. Agnishtöma-sahasra(sra)&=cha i Vājapēya-bata(tē). 88 shu cha lgavāṁ kõți-pradānēna | bhūmi-harttä na su(su)dhyati ![5] | Kim süryah (8)-tivra-tapo daha89 ti basi(si)-kalā[m*) păvakő-ti jvalamtēls no rūdham bhūmi-sasyam na vasati vishayē mă 40 dhavag-ch=ālpa-vpishțiḥ kim goshu kshiram-alpam sushati sarisarā(6) jīvalokē na vsiddhiḥ 41 yatr=āyam bhūmi-harttă vasati parijanē tasya chihnāni-māni(tāni) | 6 | Ya[smi]nu(n) kulē jāyati 42 bhümi-dätā sa mödatë putra-kalatra-dhānyaiḥ | sustham prajānām vasato cha . yatra B[au]khyam &ri(sri)ya43 namdati bhūmipālā(lah) 17 Va(Bajhabhir=yvasudh bhuktā rājābhiḥ Sagar adibhiḥ| yasya yasya ya44 dá bhūmim(miḥ) tasya tasya tada phalam 81 Likhitam-idań Dvij-anvayê [sa]adhivigrahika-sri-Joga(gē)sva(sva)45 rēn-ēti" TRANSLATION. (Lines 1-8). Hail! In the illustrious (city of) Dhārā, in the Paramāra family, which was w sublime as the high peaks of the great mountain of Mēru, (was born) the illustrious Bhojadova - [Note the symbol here --Ed.] Read shfisin varaha, (There seems to be a saperfluous cha here.-Ed.) *[Darda is unnecessary. -Ed] Road rajabli.
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy