SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL.xv. 76 तुः परिविधुततमोराशिराशावकाशप्राप्तोदयप्रकाशपिश्रयमभित76 नुते यश्च बालाहिमांशोः ॥[*] [27*] तालीसालतमालपूग77 कदलीतामबुलकोलाहलेष्वालीढायतवारिराथिलहरि[भ]78 गात्तशैत्योत्सवैः [*] वेलाकाननगरेषु पवन. 79 स्मन्त्याजिताध्वंत्रमा लीलालाळितयोषितीप्रतिगजा: क्रोड80 न्ति यत्मिन्धुराः ॥t [28*] पराजित: प्रैति न यस्य सिन्धुरो धुरी बि. Sixth Plate : First Side. 81 हायारिचमूपराजितः [1] नरो गतः कश्चन यद्यबान्धवो धवो 82 धरित्या निधनब रोगतः ॥- [29*] पृथ्वोचक्र: किमेतत् गगनमुपगतं (स)83 स्वहिवाभिनुवं किं वा लोकान्सिसक्षोस्मपदि च रजसा ताय ते] लो. 84 कभत्त: [1] आहोखिल्लोकमंगप्रसृत हुतवहोद्भुतधू' 85 मप्रपञ्चः स्वस्थैरेवं वितको' भवति सुरगणैर्य्यस्य 86 सेनापरागः ॥- [30*] सामैकधाम ककुदं धरणोसुराणाम् प्रेमाग्रहा.' 87 रनिलयोस्त्यनिरुहनामा [*] तस्थावनीशमकुटार्पितपादपत्म-10 88 युग्मस्य मान्यसचिवो महनीयकोर्तेः ॥[+][31*] यो लक्ष्मीभव Sixth Plate : Second Side. 89 नं "यशप्रभवभूजन्मावनिस्तेजसाम् प्रज्ञाधाम वदान्य90 तानिलयनं सौजन्यसम्भूति [*] क्रीडामन्दिरमिन्दिरेशच. 91 रणाम्भोजन्मभक्तः श्रुतेरावास[:] कुलदेवता गुण- . 92 गणस्याचारवासो महान् ॥[[32] नालं यस्य च93 तथापि भुवनान्यप्याहतानि प्रभोस्माद्रिदीप 94. वनामबुराशिवलयान्यासन् वितृप्त्यै भुजौ [*] तस्मै श्री. 95 मति फाल्गुनोत्सवविधौ श्रीरङ्गनाथाय यः प्रा[दा] Serenth Plate : First Side. 96 दायुगमाप्तसाधनविधिबातम्महाभोजनम् ॥+ [33"] व्याकुळ97 न्ति गुणान्यस्य शिष्या इव यशोब्धयः [*] नारायण: स यत्या. . Read 'लहरी. Read ग. Rend °चरिच्यां. • Read चक्रं. . Read द. • Road स्खदिदचा. + Read त. • Read स्वस्थ रवं वितकों. . The secondary a symbol of yt is at the beginning of the next line. "Bend . ॥ Read यशःप्र. 15 Read er " Road भूः
SR No.032569
Book TitleEpigraphia Indica Vol 15
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1919
Total Pages478
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy