SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL.xv. 45 बसित पंचमीतिथौ। राजाधिराज[:*] सर्वज्ञो राज्ञां परम*Jचरः [२५] 46 विरूपाक्षचितीपालो विरूपाक्षस्य संनिधौ [1] निजपाभिषेक. 47 स्य पुण्यकालो' नृपोत्तमः [24] प्रतापायविख्यातगिरी राज्ये त. Second Plate; Second Side. 48 थैव च । कंवाडौ शिरुमणाख्यातातुकूरिति विश्रुतं [॥२७*] 49 कैला[स*]खित एव 'संभुरधुना श्रीपर्वते सर्वदा पार्वत्य[[*] सह संव.. 50 सनतिमुदा' लोकत्रयं पालयन् । यस्तिष्टत्यथ तस्य सेवकवि. 51 धौ श्रोलिंगचक्रेश्वरः श्रोमन् पर्वतमल्लिकार्जनमहादेवस्य पा52 दार्चकः ॥२८ कैल[*]सोपरि ये स्थितामरगणा--1 वा पुथिव्या च या' मु. 53 ख्या[:*] सिहगणा (1) महन्प्रभृतयः ते[:] साईमद्यापि यः [] वार[*]णस्यधि54 वासतामधिगतः श्रोपर्वतेयं मुदा श्रीसिहप्रतिपंबवैभवत55 या भिक्षाप्रवत्तिति च ।। २८*] अंगरंगादिभोगाय पर्वमासोत्सवाय च [] 56 तपखिभ-वदानाय विरूपाक्षक्षितीश्वरः ॥३.*] ददौ स्वाभिमता57 वात्य (ते) श्रीगिरी सचिवासिने । प्रतापाख्यगिरे राज्ये वराहाणां 58 चतुशतं" [३१] अष्टरापरिविख्यात घातकरतिनिचितं । वि. 59 रुपाचपरं चेति प्रतिनाना" विधाय च ।। ३२*] सहिरि"] स्योदकदा. 60 नधारापूर्व यथाविधि । निधिनिक्षेपवार्यश्म पति61 ण्यागामिसंज्ञकं [३३] सिद्धसाख्यमिति ख्यातमष्टभोगैश्च" सं. 62 युतं । कुख्यारामादिसंयुक्तं समस्तबलिसंयुतं ।। ३४*] द63 दो पर्वतसंस्थस्य मल्लिकाजुन नामत: [*] दीव्यमान64 स्य [दे ]वस्य विरूपानचितीश्वरः । ३५*] तपस्वी सच संतष्ट"65 संयुतः परया मुदा । राजानमाशिषं च चिरं. 66 जीवी भवविति ॥[२१] तेस्थे":*] समन्विताचिनैर्दिक्षु प्राच्यादिI Read 'काल. - Read शम्भु'. - Read वसति • Read °व्यथ. • Read श्रीमत्पर्वत'. • There is here & blank which must be filled by 4. Rather ET; for in Telugu inscriptions the phrase Kailasamu mindi dyävä-prithvi-mahamahattu-mukhyamaina-bhikshavritti often occurs in descriptions of Vira. Saiva teachers.-H. K. S.] Note the double Sandhi in feat. - Read पृथिव्यालया. • Read °प्रतिपन्न .. • Read भिक्षाप्रवौति. 10 There is here a blank which has to be filled by agferit se. 11 Anusvāra is used always instead of #. - Read °विण्यातमातु. in Rend नाम. - Read °चापि 1s Read ख्यातेरष्ट " Read कार्जुन. 1 Read संतुष्टि. 18 Read . 1Read संस्तः Read बिमै.
SR No.032569
Book TitleEpigraphia Indica Vol 15
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1919
Total Pages478
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy