SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ No. 2.] 41 फले । [ १८* ] अभंगमंगकाळिंगवंगा [ या ] चामरा 42 दिभिः । राजानो यं 'विवेवंत्ते राजचि 'ख 43 यंधृतेः । [१८] राजानं दधतो मूर्धा राजां मौलो दिन् 44 पदं । शिवात् नाध्यो गुरुयंस्व श्रीक्रियाशक्ति DANDAPALLE PLATES OF VIJAYA-BHUPATI: S.-S. 1332. Second plate; second side. 45 देशिकः ॥ [२०] प्रभोर्बहुमतस्तस्य प्रथते कृष्णपंडि46 तः । महनीयगुणांभोधिमंदिरं सर्वसंपदां । [ २१* ] 47 वाध्या मेचांबिका येन भिंगवार्यच दंपती | · 48 पुत्रेच भुवने नीतो पुचिणामग्रगच्छतां । [ २२* ] यशु49 वेदादिषु स्यातिं यस्याप्तस्वान्वयाधिपः । व.. 50 सिष्ठाद्यैर्भरद्वाजो वर्णते वंशकर्तृभिः || २१*] - 51 वर्धा भूषयन् संज्ञामंनदानेरहर्निशं । धन्यो 52 यस्यानुजो धीमानंनदाता समेधते । [ २४* ] भूष्यो58 विजयभूपस्य भूतकेंद्रयशोनिधेः । आश्विने 54 योपमां यातः पार्श्वे तावद्यजानुजी |[। २५* ] रा : 55 जा श्रीविजयः सोयं राज्ये सुक्वागिलांग-' 56 ये । दुलिनाडौ फ्लोदारे दंडेहज्ञिस्थले छ[में] |[[२३] 57 श्रीमत्क्षेत्रमा रामसीमानिर्मापशोभितं । 58 क्रियाशक्तिपुरं कृत्वा ग्रामं प्रतिनवं कती । [२७] 59 शकाब्दे रंगलोकाते वीरो विमतिवसरे [1] प60 चे भाद्रपदे शुक्ले सोमश्रवचसंयुते । [२८] एकाद61 वां तिथो योगे समीनारायणांप्रये । स[1]62 टभोगं सर्वमान्यं धारापूर्व सदचिणं । [ २८*] मंडि 63 तः सवैः कृष्णपंडिताय कृपानिधिः । प्रादित 64 त्र्यंबकप्रीत्यै पृथिवीक स्पपादपैः । [१०] - 65 चपंडितस्तच समुद्रं विजयादिकं । तटाक 66 तिसौभाग्यं तटाकं 'निरमाययंत् । [१] मच्छेद67 प्रसंगोपि तुच्छी यहर्षनाक्रमे । मानसं [च] Road निषेवन्ते. 3 Read fe. • बात: is the third person dual of the root या to become. 1 Bead fat. - नारायचाच. • Bead Faur ● rand याविचा 73
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy