SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 346 EPIGRAPHIA INDICA. [VoL.XIV. 95 रग्रामादुत्तर दिशमाधितं । [५३] नरसमस 'मुद्राख्यामपरां समुपाश्रितं । ग्राम 96 कनुमनामानं सर्वसस्योपशोभितं । [५४] सर्वमान्यं चतुस्सीमासंयुतं च Plate III, Side it 97 समंततः । निधिनिक्षेपपाषाणसिसाधजलाधितं । [१५] अधिस्यामामिसं98 युक्तं गणभोग्यं समूहं । वापीकूपतटाकैच करछा(च्छा)रामैच संयुतं । [१५] पाचंद्र99 तारकं भोग्य(ग्व)मपि देवेन भूसुरैः । दानाधमनविक्रीतियोग्यं विनिमयोचि100 तं । [५७] श्रीनकोशवायाचमई विप्रेभ्य इत्यपि । प्रकल्पिता(त)क ता(तो) ग्राम(मं) पाकमास101 नतेजसः । [१८] काश्यपान्वयदीपस्व काश्यपीकल्पशाखिनः । वैरिवारणसिंहख 102 वरापस्तंबसूत्रिणः । [१८] सूर्यभवनसूर्यस्य सूर्यवंशशिखामणः । सर्व धर्मरहस्था- . 103 र्थसारविज्ञानमालिने(न): । [१०] ख्याताप्रतीकमजेरुविरुदस्य महस्विनः । श्रीर्तिम[राज"]104 पौत्रस्य चिन्तारवस्य धीमतां । सूनोः कणमराजस्य सूनृतालापशोभिनः । 105 श्रीमदप्पलराजस्य विज्ञप्तिमनुपालयन् । [१] परीतः प्रयतः बिन्धैः पुरोहित106 पुरोगमैः । विविधैर्विबुधैः"] श्रौतपथिकैरधिगिरा। [१२] सदाशिवमहारायो 107 माननीयो मनखिना । सहिरखपयोधारापूर्वकं दत्तवाग्मुदा । [१] ग्रामेस्मिन्विश्रु108 तेपारकपाकुपारचक्षुषः । नकेशवदेवस्य विष्णोरई विनार्पितं [१४] । वि. 109 प्राप्पिते विभा (क) विंशत्तिसमसमाते । वृत्तिमंतो विलिख्यते विप्रा 110 वेदांतपारगाः । [१५] श्रीमरकेशवनाथाय ग्रामदेवाय विचव । विधातं प्रत्य111 पूजा वृत्तिइयमिहार्पितं । [4] श्रीमुंग्यप्पले भसूनुः काश्यप गोवजः । 112 • अश्नुते याजुषोबाई वृत्ति शिंगरिदौषितः । [१७] भारताजावयस्मिहि. तिमाभEI Rnd समसमु. Read that. '[Read °ची समजुते-H. K. 8.]
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy