SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 198 1. 9 नः EPIGRAPHIA INDICA. [VOL. XIV. परमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वर निजभुजोपार्व्वितश्रीकन्ध ॥ वृहङ्गृहेदेवरठपत्तलायां कुमाधिपत्य श्रीमच्चन्द्रादित्यदेवो विजयी ॥ गोइंज 1. 10 र । मयडसिह । गंगा । देउली । सपाटकसिरिसी । भडोहा । टकीली । मणिच । घडसिथ । कोसण्ड । इन्दिषी । माण्डु । पटणा । कठाली । गडसंडा । कहवासी । गोउडी 1 के 1. 11 थोडी । भरथी । लघुकोली । चन्दवली । मळिवाड । मलुयी । पकडिया | बुधरामोयी । संखवायी । वमणा । दिधवंट । वरेठा । एवं ग्रामात्रिंशदतोपि तथा कठडे (ठेह) खीपत्तलायां टकोर । पव ग्राम च्छ 1. 12 णाहपुर 1 ग्राम २ उभयं पत्तलादये ग्राम ३२ एषु निवासिनो निखिलजनपदानुपनतानपि च राजराजीयुवराजमन्त्रिसेनापतिपुरोहितभिषनैमित्तिकान्तःपुरिकदूतकरि 1. 13 तुरगपत्तनाकरस्थानगोकुलाधिकारिपुरुषानाज्ञापयति बोधयत्यादिशति च । अस्तु वो विदितैव तावदियमनित्यता जगतः कतिपयदिवसावलोकरमणीया मधुमासकुसुमसंप 1. 14 दिव संपता (त्) सततगत्वरं गिरिकटकवाहिनीपुलिनवा सुकाकूटमिव देहिनामायुरापातमधुराः कटुकपाकिनो दुर्व्वरास्तिललला व विषयभोगाः सदसदा बोकनपरासुखानि वे 1. 15 श्वाविलसितानोव दुबपचाराबीन्द्रियाणि । तदिदमस्माभिरपि सकलशास्त्राविसंवादिनीभि: प्रामाणिकीभिः स्मृतिभिर्बिवश्य षटुंचाशदधिकशतैकदेश(कादश) संवत्सरे वैशाख सिताचतः (त) 1. 16 तृतीयायां शनिदिने पद्याचततृतीयायां युगादिपर्व्वणि जनितसुरसरिहरणाघमर्षये श्रीमदादिकेशव घट्टे भ्रात्वा विधिवन्ाग्वदेवमुनिमनुजभूतपिढ गवांस्तर्पयित्वा तिमिरपटलपा 117 टनपटुमहससुष्णरोचिषमुपस्त्त्राय चितिजलदहनपवनगगनयनमानतुहिनकिरि (द) यादवपुषभोषधिपतिमासमेचरं समभ्यर्च भगवतो' वासुदेवस्य पूज विधाय प्रचुरपा This syllable is engraved above the line. is added at the bottom of the line.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy