SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 194 EPIGRAPHIA INDICA. [VOL. XIV 1. 14 रमेश्वरपरममाहेश्वरनिजभुजोपर्जितशोकन्यकुलाधिपत्यश्वीमचन्द्रादित्यदेवो विजयी छ ॥ कठेहलीपत्तलानिवासिनो निखिलजनपदानुपगतानपि च रा1. 15 जराजोयुवराजमंत्रिसेनापतिपुरोहितप्रतीहाराक्षपटलिकमाण्डागारिकभिषम्बमित्त कान्त:पुरिकद्रूतकरितुरगपत्तनाकरस्थानविषयगोकुलप्रसुखाधिकारिपु. 1. 16 रुषानपारनपि यथाई मानयति बोधयत्याज्ञापयति च यथास्तु वो विदितव तावदियमनित्यता जगतः कतिपयदिवसावलोकरमणोया मधुमासकु. सुमसंपदिव सं1. 17 पत(त्) सततगत्वरस्वरूप गिरिकटकवाहिनीपुलिनवालुकाकूटमिव देहिनामा युरापातमधुराः कटुकपाकिनो दुर्ज'रास्तिलखला इव विषयभोगा: सदस दालो कन*]परा1. 18 मुखानि स्वार्थेकनिष्ठानि वेश्याविलसितानीव दुरुपचाराणोन्द्रियाणि कतिपय कलाविलासिनी जलबुहुदस्तवकसंपदि[व] यौवनश्रीस्तदिदमस्माभिरपि सकलदर्शनावि1. 19 संवादिनीभिः प्रामाणिकोभिः अतिभिः परिच्छिध हरिहरकमलासनसुनासोरपुरभोगभाजनं भूमिदानमिति कतनिधयेत्तरकोशलाभिधानायामयोध्या Plate II. 1. 20 यां पंचाशदधिकैकादशशतसंवत्सरे भाविने मासि अमावस्यायां रविदिनेकेपि संवत् ११५० पाश्विनवदि १५ रवौ सूर्योपरागपञ्चणि जनितसरयूघर्घरा1. 21 घमर्षणे वर्गहारनामि तीर्थे मात्वा विधिवमन्त्रदेवमुनिममुलभूतपितगणांस्त पंयित्वा तिमिरपटलपाटनपटुमह[समुष्णरोचिषमुपस्थाय क्षितिजलदानपवनग1. 22 गनयजमानतुहिनकिरि(र)णारुणवपुषमोषधीपतिशकलशेखरं समभ्यर्थ भगवत स्त्रिभुवनचातुर्वासुदेवस्य पूजां विधाय प्रचुरपायसेन हविषा हविर्भुजं हुत्वा पिपि1. 23 ण्डयन्नविवयं उपरिलिखितपत्तला सजलस्थलगिरिगहनगर्तोषरपाषाणलोह लवणाकरा समधूकचूसवनवाटिकाविटपतणयूतिगोचरपर्यता विशेषतो निर्हेच. (हिश्य)1. 24 माणपूर्वदत्तदेवहिजविकरग्रामवर्जिता कोलकनंदिवारपत्तलागोमतीभागीरथी वरणासरिशिचतुराघाटविण्डा निर्देश(निईश्य)माणनानानामगोत्रेभ्यचतुश्चर. णचा(चतु(तुःश्रु 10. राजश्वीटुजरा तस्य नबत्वे भूभुजी ऽभवत् Rajatarangint or Kalhapa, Bk. V, vers 19.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy