SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 160 EPIGRAPHIA INDICA. rot. XIV 15 ta-bhodana-gita-kirttih prithvipatir-V vijaya.sēna-pada-prakasaḥ || (7) Bhramyanti nám=vananto sad-ari-inţi. 16 .ga-dřiśär hära-mukta-phalani chchhinn-äkinnäni bhümani nayana-jala-milat. kajjalair-llañchhitani y atnāch-chi17 nvanti darbha-kshata-charaṇa-tal-isrig-viliptāni guñja-srag-bhasha-ram ya-rămă-stana kalasa-gban-aflēsha-lolah 13 pulindāḥ (8) Pratyadiśann=avinayam prativēśma rāji vabhrama kármmuka dharaḥ kila Kärttaviryah asy-i19 -bhisheka-vidhi-mantra-padair=nniritir-uropito vinaya-vartmani jiva-lokaḥ (9*) Padmalay-ova dayi20 -tä Purushottamasya Gaur-íva vála-rajani-kara-sekharasya | asys pradhina-unahishi jagad-isvara21 sya suddhānta-mauli-manir=āsa Vilāsa-dēvi 11 (10) Esha sutaria su-tapasări su-kritairmaetta Vallala-bēnam-222 -tulan guna-gauraveņa | adbyāsta yaḥ pitur-anantaram=ēka-viraḥ simbāsan-adri sikharam nara-dēva23 -simhah |(11) Yasy-åri-rāja-sisavaḥ śavar-alayēslu vālair-alika-nara-natha-pade sbhishiktāḥ driptāḥ pramoda24 -taral-ēkshanaya jananya nisvasva vatsalataya sa-bhayaın nisbiddhiḥ I (12) Krītāḥ prang-trina-vyagēna rabba25 -såd=alingya vidyadharirakalpain viharanti nandana-van-abhögéshu sausaptakih! Ity=alochya nipaih 26 smara-prapayit-abhakaih sritaḥ svar-vvadhú-nētr-ēndivara-toran-ivali-mnyo yasy asi-dhára-patha) || (13*) 27 Dadānā sauvarndam turagam-ufarage (s)mva(mba)ra-maņēr-rad-asy=73&sräkshida ahani janani sasana-padam 28 připas-támr-otkirnnam tad-ayam-adito Vasu-vidusho sata dainy.ottäpa-prašamana phal-ākālajaladaḥ (148) 29 Sa khalu 'Sri-Vikramapura-samivisita þrimaj-jayaskandhavürat Maharajadhiraja śri-Vijaya30 -sēna-dēva-pådänudhyata-paramēśvara-paramamābēśvara-paramabbattāraka-mabārāj-adhi raja-sri31-mad-Vallila-Bēna-dēvah kusali samupagatāsēsha-raja-rajanyaka-rajñi-ränaka rajapattra-rājā32 -mātya - purohits - mahşdharmmădhyaksha : mabāsāndhivigrahika mabāsēnā pati mabāmudradhikrita Second Side. 33 antaranga-vrihaduparika-mahāksla patalika-mabāpratihāra-mahabhogika - mahāpi[l]upati maha34 gaṇastha-danssådhika-chauroddharanika-nau-vala-hasty-asva-go-mahish-ājåvik-adi-vysp . pitaka-gaulmi. . . 35 -ka-daņdapåsika-dandanayaka-visha yapaty-ādın anyams-cha sakala-raja-pad Opajivind sdhyaksha-pra36 -chår-oktan ih-skirttitan chatta-bhatta-jä tiyan janapadan kshetrakarams-cha yrā(brā)bmaņăn vra(brā)hma Read kinnäni. • Read aditadu.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy