SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 116 EPIGRAPHIA INDICA. (VOL. XIV. 3 8 साफवमियाय धाता [] कुतभुजि मखमध्यासहिनि ध्वान्तनीलम् विति पवनजम्ममान्तिविक्षेपभूयः । मुखरयति समन्तादुत्पतरूमजाखम् शिषिकुलमुरुमघाशक यत्र प्रसक्षम् [ ] तेनापीशरवण: चितिपतेः चप्रभावाप्तये (1) जम्माकारि छतात्मनः तुगणेष्वाइतबहिषः । यस्थोखातकलिखभावचरितस्थाचारमामी कृपा योनापि ययाति तुल्ययशसो नान्येनुगन्तुं चमाः [] नीत्या पौर्य विचार सदमकुठिनेनोमेच्छालन' (1) त्यागं पायेण वित्तप्रभवमपि या' यौवनं संयमेन [1] वाचं सत्येन चेष्टा.श्रुतिपयविधिना प्रत्रये - लोत्तमर्षिम् यो बनव' खेदं व्रजति कलिमयध्वान्तमम्नेपि लोके ॥[] यव्याखनियं यथाविधि तज्योतिषलबचना (6) मनाचनमामेचकरचा दिवा तते । भायाता नव वारिभारविनमन्मेधावली प्राहडि त्युन्मादोबतचेतसः शिखिगणा वाचालतामाययुः ॥[...] तस्मासूर्य इवोदयाद्रिपिरसो धातुर्मरुत्वानिय धीरोदादिव तर्जितेन्दुकिरणः कास्तप्रमः कौस्तुभः [1] भूतानामुदपद्यत स्थितिकरः स्खेष्ठं महिनः पदम राजवाजकमण्डलाम्बरमशी श्रीमानवर्मा नृपः ॥[११] लोकानामुपकारिणारिकुमुदव्यालुप्तकान्तित्रिया () मित्रास्थाम्बुरुहागरद्युतिकता' भूरि 10 1 Possibly erroneous for °भकुटिले गीतमोवाधुलग. 1 Mistake instead of free, which would offend against the metre. • Read बन्नेव. • Rond पवार,
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy