SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 102 EPIGRAPHIA INDICA. [VOL. XIV. 25. से' तस्य कली' [*] समजनि श्रीसंगमच्याप [तिः ] ॥११॥ स सं [ग] ममहीपालः 26 त् हरिहरार्चनं [*] लब्धवान् तयसा [दे]न पु[वं [ह]रिहरं विभुं ॥१२॥ 27 आपूर्वपविमांभोधिमध्यदेशाधिनायका [:] [["] पादसेवापरास्तस्य सोमसू29 र्यान्वयाधिकाः ॥ १३॥ तब्बोदरो वैरिनृपालकंपनादाशीतिचतो' कंप[न] भूमिपा29 लः । तस्यानुजस्सुस्थिरभूमिभुक् ततो लक्ष्मीपति [बुक्क]न [रें]द्रसेखरः 30 भ्रातरौ बुक्कभूपस्य जातो मारपमुद्द [पौ ।] एवं पंच सुपुत्रास्ते पांड81 वांशाः कलौ युगे ॥ १५॥ पांडवानां पुरा दौत्यं [सा]रथ्यं भक्तवत्सलः [*] [वा ]32 सुदेवोनंतमूर्तिस्तेषां च सचिवोभवत् ॥ १५ ॥ अनंतराजसाचिव्यादखि ॥१४॥ 33 लं धरणीतलं [1] भुंज ( - ) न बुक्कमहीपालो जा[तदे]वेंद्रवैभव: ।[1][१] (i) 34 सदाराधनसंतुष्टत्रीविरूपाच सविधी [i] तुंगभद्रातटे तस्य नगरं वि35 जया ( - ) यं ॥ १[ ८ ]॥ पुत्रसंख्या पुरा लोक्रे मशविंदोस्ति (४०) तत्कथा [1"] असंख्या बुक्क 36 भूपालनंदना विजयो ( - ) बताः ॥ १८* ॥ तेन बुक्कनृपालेन तेषु पुणेषु भास्कर [: । ] 37 सा ( - ) म्बाव्यविभवोत्तुंगो दिसि' पू[चें] प्रतिष्ठितः ॥२०॥ स चोदयगिरींद्राचं 39 भुंज ( - ) न् निष्कं [ [] कां महीं [1] कुवलयानंद[क]रो भास्करोपि द्दिजप्रियः [२१* ॥] 39 हेमाद्रिकतिमा[र्गे]ण कुर्व्वं ( - ) न् दानान्यनेकशः [*] जलदानप्रसंगेन 'मृतवान् 40 फलमुत्तमं ॥२२॥ आपो वा इदमुं सर्वमित्यान्नायप्रमाण जलाधिक्यं 41 तः [*] जलादेवानसंभूतिरनं ब्रह्मेति च मृतिः ॥ २२॥ चरा43 चरजगद्दीजं जलमेव न संशयः [*] किं पुनर्बह[मो] शेन 43 वदाम्यहं ॥ २४ ॥ गंगाधरो हरमोपि विष्णुरंभोधिमं[दि] [1] ब्रह्मा जल44 जसंभूतस्तस्मात्सर्वाधिकं जलं ॥२५॥ प्रपा कूपच वापी च कुरुणा पद्मा45 करस्तथा [1] उत्तरोत्तरतस्तेषां कोटिकोव्यधिकं फलं ॥२५॥ चराचर48 जगद्रच्चा य[स] टाकांबुना भुवि [["] तस्य पु ( - ) सफलं वशुमशक्तः क47 मलासनः ॥२७॥ इत्युत्तमफलं शृत्वा भवदूरमहीपति [:] तटा48 कमातृकासुव धर्माला कर्तुमुद्यतः ॥२[८] ॥ तरक्रमं[u] 49 श्रीपर्वतमहापु] ( - ) व्यचेवदचिणभूस्य [ ले]. [1] अहोवलास्यती 50 [र्थ ] स्य पूर्वतो योजनाये ॥ २८ ॥ श्रीसिडवटनाथस्य सौम्य [स्य] कि51 व देशके [1*] स्वस्योदयगिरौ द्रस्य पश्चिमे योजनध्वये ॥३०॥ वि[स]स 1 Read. • Roaderit. 1 Read . 10 Road ह. • Add युगे after बलो. • Ren1 शेखर:. • Read fa:. • Rend विपा:. •Read fef. ● Read खा.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy