SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ No. 24.] 16 केशवनायकः । येन भूपा दिलीपाद्या[: *] स्मयादिस्मारिता इव । ११ । 'दुर्विनीतमदगर्वखंडने कल्पि AKKALAPUNDI GRANT OF SINGAYA-NAYAKA: S.-S. 1290. First Plate; Second Side. 17 तारिनृपवरमुंडने । मंचिकोंडवनगोत्रमंडने भूरजृंभत नृपे सदंडने । 'तस्य केशव पश्चिमे 18 नृपस्य नंहनो नायको गणपतिर्गुणाकरः । स्वर्ग पितरि वयस्याससंज वसुधां भुजे 19 निजे । १३ । 'लक्ष्मीर्व्वसुधा कोर्त्तिर्गणपतिनृपतेः परं प्रियास्तिस्र: । ताभ्यामधिका कीर्त्तिय्र्थ्येनासौ ते तदर्ध्व - ' 20 मर्पितवान् । १४ । 'पुत्र श्रीकूनभूपालस्तस्मादुदभवद्दिभोः । प्रद्युम्न द्रव लक्ष्मीशाकरादिव श 21 क्तिमान् । १५ । 22 नं ययौं । १५ । पालता विभ 'नृपो गणपतिः पुत्रं पात्रं दृष्ट्वा नृपश्रियः । त्यना सिंहासनं भौमं दिव्यं सिंहास विष्पूर्जहुणरत्नरी इणगिरिर्विख्यातदोर्विक्रमो निव्यंटावनि "गंभीर स्थिरधीरुदात्तचरितः कारुण्यपूर्णाशय [:*] 23 वो निर्व्याजविश्राणन: श्रीमत्कू नय 24 नायको निजकुलचीरोददेचंद्रमा:" । १७ । "तदोयनिजनंदनस्तरविजिग्रता पोचतिः क 25 काकलनकोविदः कविजनांतरंगप्रियः । मनोहरगुणकरो महितवेरिवंशानलो जयति मुंमडींद्रो नृपः । १८ । "कूनयमुंमडिनायक 26 जनावनविशारदो करवाळ खंडि 27 तारिनरपालः । विलसति सिक्तो रक्तैः कंदळ इव तप्रतापलतिकाया: । १८ । "महितनृपतिवंशमौक्तिके Metre Rathoddhati. Read fere: Metre: Anushtubh; read g. Metro Anushtubh. • Read 'पालतार्त्य'. Read "दवे". Metre: Giti. 263 I १२ । • Metre Giti. • Read सदस्य. • Read "शाच्छंक'. ■ Metre: Śärdülavikridita; read fast. 10 Read "fer". 13 Metre: Prithvi. 14 Metre: Pushpitāgră.
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy