SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. XIII. Second Plate; Second Side, 46 'न हयाब च मातंगान भूषा न च संपदा 47 । स्वामिन[:] स्वस्य च हितमयाचत वरं - 48 ती [ १७*] [उभयं पवित्रयति यहापयि49 तारं च किं च दातारं । कुब्बिति तद्भ50 दानं सहरवे शिंगराखाय ॥[२०] 'अस्ति 51 श्रीवेंकटगिरे यकस्य जगहुरोः ।। 52 लक्ष्मीपतेः पुरोधा[:] श्रोवेंकटाचा53 स्यशेखरः ।। २१"] 'यस्य कीर्तिसुधार[वा]द54 मेदुरा दिक्ककोरि[का] । त्यजंत्यद्या55 प्यही तादचंद्रातपरुचिपहां 56 [। २२"] 'तस्यासीत्तनय[*] श्रीमान्ताताचार्यो 57 दयानिधिः । भजतां यत्पदांभोज 58 भवाब्धि: पल्वलायते ।। २३*] 'चतुर्दशानां 59 धर्माणां विद्यानां पारदृश्खनः । त60 स्याभूत्तनुज[:*] श्रीमान् शिंगरास्य61 शिखामणिः [ २४*] 'समंत्रं यत्करांभो62 जं भक्तानां मस्तकर्पितं । असाध्यस्या63 पि संसारसंत्रिपातस्य भेषजं । २५*] 'वैदि Third Plate ; First Side. 64 कं भगवम्मार्ग' यप्रतिष्ठापयत्य66 यं । तमोके वेदमार्गकप्रतिष्ठाचा66 र्य उच्यते ।। २६*] "मठमषणगोत्रजातः 67 सांगोपांगं यजुस्तथाध्येता । वि68 ख्यातो विष्णुपथे विलसति लोके स शिं IMetre: Anushtubh. * The visarga of gue: has been written at the beginning of line 47. * Metre: Arya. . The anusvāra of est has been written at the beginning of line 56. • Read °चार्यों. • Read 'संनिपातस्थ. - Read भगवन्मार्ग. The usual form of the name isमठमर्षण,
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy