SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. The birada Ghanṭanada held by Panta-Mailara, is explained in v. 16. It is stated therein that when Panta-Mailāra rang his bell in the battle-field, the hostile forces would be overtaken with fear. 1 The names of places that occur in the document are Addanki, Aluvalapāḍu, Takkellapādu, Kupperävipādu, Janakavaram, Pañgulūru, and Rāvinūtula. All these places are in the Ongole talaka of the Guntur district. Kupperavipaḍu might be identified with the modern Kopperapaḍu. The other names still retain their old forms. TEXT.2 First Plate. 1 'श्रीमानादिमभूदार [:] थे 2 यसे भूयसेस्तु वः । येनोद्दाहमवा हेरंबो नि 3 प्यासीद्रत्नगर्भा वसुंधरा ॥[*१] 4 यदानाकरशर्म तनोतु वः । यमारा 5 ध्य महेशाद्या लभते वांचितं फलं । [ २ ] 'सु 6 धागारं सुमनसां चंद्र: प्रह्लादनोस्तु 7 यः । आसीयस्य कळां विवहृतेशी राजमे 8 खरः [३] 'पुंसः पुराणस्य मनःप्रसूतेरिं 9 दोनां प्रवभूव वंशः । यत्रा । 10 विरासीद्दसुदेवभाग्यं हरि [: *] स्वयं देव 11 गणैरुपेतः ।[ 8* ] 'तस्मिन् विशुध्वजनने' जातो ह 12 रिव्हराह्वयः । विशुध्वचरितो राजा दु 13 "ग्दान्धाविव चंद्रमा: । [ ५*] "शिष्टावनं दुष्टनिवा 14 रणं च इयं विभक्तं हि हरौ हरे च । च15 कार तत्कार्यमभिनरूपी विश्वसदीय 16 महिमानमाख्यां [4] 'तदामजी भूतलदे17 वराय [*] श्रीदेवरायोभवदूर्जितश्री [] । (1) दानेन 18 देहोति पदं ममार्ज प्रत्यर्थिनां यो मुहु 19 रथिनां च [ ७*] 'अथ जयंत इवामरनायकान्दु- 10 20 गनिधेरुपलब्धजनिस्ततः । ( 1 ) विजयबुलमहीप 21 [][[]]ता" विजितमचुरभूद्दिजयोपमः [८] प्र 2 From inked impressions. • Read बान्दियं. • Read fagy. 1 [Compare the title Pañichaghantanināds of the Bijuva king Immadi. Narasimha on p. 84, Vol. VII, above H. K. 8.] [VOL. XIII. * Metre : Anushtubh. • Metro : Upajsti. Bend दुग्धा, The anusvara of stands in the beginning of the next line. 10 Road • Metre; Drntavilambita. 11 Read 'तो.
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy