SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ No. 8.] CONJEEVERAM PLATES OF KRISHNA DEVA-RAYA: SAKA 1444. Second Plate; Second Side. 55 वेंकटाद्रि (:) प्रमुख्येष्वावर्त्यावर्त्य सवष्वततुन' विधिवद्भूयसे 56 श्रेयसे यः | देवस्थानेषु तीर्थेष्वपि कनकतुलापूरुषादी57 नि नानादानान्येवोपदानैरपि सममखिलैरागमोक्ता 58 नि तानि 1 (H) [२३* ] 'रोषकृतप्रतिपार्थिवदंड (i) शेषभुज' क्षितिर 59 चणशौंड । भाषेगेतप्पुवरायर गंड (1) स्तोषकदर्थिषु यो 60 रणचंडः ।(") [२४] 'राजाधिराज इत्युक्तो यो राजपरमेश्वरः । मू 61 रुंरायरगंडच पररायभयंकर : 1 ( 1 ) [२५ *] 'इंदुरायसुरवाणी" 62 दुष्टशार्दूलमर्दनः । वीरप्रताप इत्यादिविरुदै रुचिते 63 र्युतैः । ( ) [२६] 'आलोकय महाराय जय जीवेति वादिभिः । अं64 गवंगकलिंगायें राजभिः सेव्यते च यः ।() [२७*] ' स्तुत्यौ - 65 दार्य [: * ] सुधीभिसौ विजयनगरे रत्नसिंहासनस्थः (1) मा 66 पालान् कृष्णरायचितिपतिरधरीकृत्य नीत्या नृगादी 67 न् । पूर्वाद्रेरथास्त चितिधरकटकादा च हेमाचलां - 68 तादासे तोरथिंसार्थश्रियमिह बहलीकृत्य कोर्त्या समिधे । (i) [२८] 69 'शालिवाहननिनत्तशकाब्दे " गणिते क्रमात् । सहस्रेण चतु (:) चत्वा 70 रिंशता च चतुःशतैः । ( ) [२८] 'स्वभानुवत्सरे मासि मार्गशोर्षक नामनि । 71 कृष्णवेणीतटे शुद्ध" गोद्दादश्यां महातिथौ | ( ) [ ३० *] "मह[1*]देवसरस्वत्या [: शिष्याय *] 72 शिवचेतसे । व्याख्याताखिलशास्त्राय विख्याताय महात्मने । ( ) [२१ *] 73 " कांचीपुरनिवासाय मायावादांबुधीदवे" । चंद्रचूड सरस्वत्यै 74 यतिराजाय धीमते । ( ) [१२ *] " चंद्रगिर्खाख्यराज्यस्थं मूतुकाव्यख्यपतु " 75 गं । चेंकाकोहकांशस्यं निव्वलूनोंडुके स्थितं । (1) [३३* ] "चेंगोडेग्रामका76 प्राच्यं कांचु (चू) रोरपि दक्षिणं [*] ग्रामादक्कालिवेलूरुनामकाद 77 पि पश्चिमं 1 () [३४* ] " खेदमंगलकात् " ग्रामादुत्तरस्यां दिशि स्थितं । कृष्ण 18 रायपुरं चेति प्रतिनाम समाश्रितं । (m) [३५* ] " प्राक्तनीपोडवूरा 1 Read सर्वेषु . • Rond भुजेः • sa The Hampe inscription hus हिंदूराय'. • Rend सुधीभि 12 Metre : Anushtubh. Is Read काहा'. 129 2 Metre : Do.lhaka. * Read :. Read :. 10] Read °न° 14 Read धौन्दवे. ● Read दण्डः • Metre : Anushtubh. 8 Metre: Sragdhari. 11 Read शुखे. 14 Read 'काव्याख्यपतु. 8
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy