SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ No. 8.] OONJEEVERAM PLATES OF KRISHN ADEVA-RAYA : SAKA 14.4.4. 127 11 कृष्ण वान्वये (1) [*] 'सतोभूहकमाजानिरीश्वरक्षितिपालकः । प्र12 वासमगुणशं मौलिरवं महीभुजा (1) [*] 'सरसादुदभूतस्मानर18 सावनिपालकः । देवकीनंदनः कामो देवकीनंदनादिव (1) [*] "कावरी14 माश बध्वा बहलजलरया' यो विलंध्यैव श (1) जीवग्राहं ए. 15 हीत्वा समित भुजबलात्तं च राज्यं तदीयं । क्वत्वा श्रीरंगपूर्व 16 तदपि निजवसे' पट्टणं यो बभासे () कीर्तिस्तंभं निखाय त्रिभुषन17 भवनस्तयमानापदानः [*] ॥ [e'] 'चेरं चोलं च पांड्यं तदपि च मधुरावल - 18 में मानभूषं (1) वीर्योदयं तुरुस्क गजपतिनृपतिं चापि जित्वा त. 19 द[7] न्यान् । आ गंगातीरलंकाप्रथ (1)मचरमभूभृत्तटांतं नितांतं 20 ख्यातः क्षोणीपतीनां सजमिव शिरसा शासनं यो व्यतानी (0) [१०] "विवि21 धसुक्कतोहेमे" रामेश्वरप्रमुखे मुहुर्मुदितहृदय स्थाने स्थाने व्य22 धत्त यथाविधि । बुधपरिहती नानादानानि यो भुवि षोडश त्रि23 भुवनजनोहीतं स्फीतं यश: पुनरुतायन् । ()[११] "तिप्पाजीनाग24 लादेव्यो कौसल्याश्रीसुमित्रयोः । देव्योरिव नृसिंहेंद्र तस्मात्पंक्ति25 रथादिव (1) [१२*] "वीरौ विनयनौ रामलक्ष्मणाविव नंदनौ । जातौ वी. 28 रनृसिं"]द्रकष्णरायमहीपती (1) [११] "वीरश्रीनारसिंहः स विजयन27 गरे रत्नसिंहासनस्थ(1): की. नीत्या निरस्य नृगनलन Second Plate; First Side. 28 हुषानप्यवंन्यामधन्यान्" । पा सेतोरा सुमेरीरवनिसुरनतस्वै-22 29 रमा चौदयारा प[]श्चात्याचलंतादखिलहदयमावयं राज्यं श30 शास ॥ [१४] "नानादानांन्यका| कनकसदसि यः श्रीविरूपाक्षदेवस्था31 ने श्रीकालहस्तोशितुरपि नगरे वेंकटाद्रौ च कांच्यां । श्रीशैले शोण32 शैले महति हरिहरेहीबले संगमे च श्रीरंगे कभघीण हततम1 Metre : Anushtubh. . Read तस्मान्न • Metre : Sragdhara. . Read बहा. s Read °रया. • Read समिति. ? Read it. 8 Read तमपि. • Read तुरुष्का WRead °तानीत्. 11 Metre: Hariņi. ___Read तोहामे. M Rend °दय:14 Metre : Anushțubh. WRead यी:. - Read "सिंहेन्द्रात 11 Metre: Anushţubb. # Read विनयिनी. 11 Metre: Sragdhara. 0 Read निरस्थन. " Rend °व्यवन्यामधान्यान. " Read तस्व . " Read "चसान्ता * Read दानान्धकारक
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy