________________
No. 34.)
MIRAJ PLATES OF JAYASIMHA TI.
313
59 1Agamad-akhila-dhatri y ểna rājanvatitva nivasati mripa-lakshmir=yasya
BU(6)bhr-itapatro [io] sa sakala-namit-āri-kshonibhpin-mau60 li-ratna-dyuti-sa(ba) valita- pādo gandarolganda-bhūpaḥ | [43"] Adosh_ākara
samgo=pi vin=āpi makha-důshanam [lo] sad-bhati-bhushano(no) 61 yas=cha samprāpya(pa) jagad-iếatām L [44] Sa ta sri-prithvi Vallabha
mahārājādhirāja-paramēšvara-paramabhattacha(ra)ka-Satyābraya-ku62 la-tilaka-samasta-bhuvan-āśraya-Chāluky-abharana-srimaj-Jagadēkamalla-devaḥ śri
mad-vallabha-narendra-devaḥ 11 kušali sarvyā. 63 n=ēva yathā-samvaddhyamāpakān=rāshtrapati-vishayapati-grāmakūtak-ayuktaka-ni
yuktak-adhikarika-mahattar-adidasarādi 64 sa(la)ty-astu vah] | Samviditam yath-äsmäbhi[6]-Saka-nripa-kal-ätita
samvatsara-sa(sa)tēsbu navasu shat-cha chatvārimsad-adhika amkataḥ 65 samvat 946 Raktákshi-samvatsar-ārtargasta ]-Vaisakha-paurnnamāsyam
Adityavarë pamcha-Dramil-adbipatim valavartam Cho. 66 lam nirdahatya sapta-Komkan-ādhisvarāņāṁ saryvasvangrihitvå uttara-dig
vijay-årtham Kolläpura-samīpa-samāvāsi
•
Third Plate.
67 ta-nija-vijaya-skandhävāro Pagalaţi-vishay-imtahpåti-Mudunira-grima-j[**]taya
Kausika-gotrāya Bahvpicha-sa(sä)khāsa (ya) 68 vrahmacharino Sridhara-bhatta-pautrāya Rēvaņārya-bhatta-putrāya Vasuděvärya
farmapo yajana-yājan-adi-shat-karma69 niratāya voda-vēdāmga-päragāya Edadore-dvisahasr(sr)-intahpāti-Karaţikallu
triBa(88)ta-madhyõ Mỵdad@jharu70 năma-grāmaḥ sa-dhànya-hirany-ādēyaḥ nidhi nidhāna-samētaḥ räjakiyānām=anamgali
prēkshaniyaḥ 82-8u(su)lkah 71 Barvva-kara-vädha-pari[bā*]ro sarvva-namasyð=grahăro dattah || Tasya ch=äghățah
púryvatah Jalihädu-nama-gråmah dakshina72 tah Unahallir7-nama-gråmaḥ paśchimataḥ Vavvulikhēta-nama-grāmaḥ uttarataḥ
Govanti-nāma-gråmaḥ ētēsham chatu73 rnpār grimana madhyö pärvva-prasiddha-svakiya-sim-sahitas-chatur-īghāta
visu(su)ddbah sa yushmă bhir-agamibhir-asma74 d-vamsyair-anyais-cha bhūmipalaih-pālanīyah [ll] Tathā ch-oktam bhagavatā
Véda-vyäsēna Vyāsēna | 'Vahubhir=yvasudbă datta 75 räjabhis-Sagar-adibhish"] [M] yasya yasya yada bhämis-tasya tasya tada
phalam Apaharaņē=picha doshas=tēn=ē(ai)v=oktaḥ (1)
Metre: Malini.
Metre : slõks. • Delete the double danda.
• Delete the danda. Read shaf-chatvarimad-adhikeshu.
• The stroke to the left at the bottom of the cerebral d here (compare the da of Madaljhuru, two lines higher up) was inade rather thin and faintly, and has failed to appear in the lithograph, though it can be recogrized clearly enough in the iuk-impression. Read Unahalli,
• Delote the dapda, and join up yushmähkin. Metre : sloka; and in the next four verses.
28