SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. (Voł. XIL खकान्तिविपदामीशोदयानन्दितां । योभो]धरिव' वाहिनीपरिगताबातो सुरवालयादूई वनभराजतो नरपते रका 'प्रमराव[यात् ।] [२४] 19 राज्यं स्वीयं दधानो जितखरसमरखापधूतारिसारः सुग्रीवाशासमानी जनि तजनकमुसांगदः सत्वयुक्तः । तस्यान्तेनोदपादि प्र[णमद]वनिमन्मौसिमिचुम्विताडि : भट्टः काकुस्थकस्यों भरतकतरसो 'नीत्यसीनः सुमंचे ॥[२५]भाक्रांता वोच्य 'शैन्यैर्षि .... 20 तटीभग्ननानाम[गौ]घाः भीतो वधादिवाल' पुनरमृदुमरहेपमानोर्मिवाहुः । यस्यादाक्षिणाधिः समिति जितवतो दाक्षिणात्याक्षितीशानीशादेशादशेषाग्लसदसमरुचो वेलया रबराजीः [२५] गंभीरापि समुबता परिजने लोलापि नित्यं "[स्थि] - - -. 21 [ण्यो]पचितापि वाचि मधुरा शाता[पि]" रक्ता प्रिये । श्यामापीनकरण साधितमुखी मुग्धापि दक्षा विधौ तेनोदौद्यत वीरकस्य तनया तन्वी पुराशाभिधा [२७] न्यस्ताडि प्रथमं महीधरशिरस्थाक्रान्तकाष्ठं हयैः सम्यक्ततिमण्डल समुदयैर्दोषात्यमै सित । मुणतं निजतेजासा" प्रसरता तेजांसि - - - - -" 22 लादित्यमस्त सा मृदुकररानन्दयन्तं प्रणाः [२८] पचानन्दकरोप्यरातिसर सामुडूतपद्मोदयो भान्तायोप्यचलस्थितिम॒दुकरोप्युअप्रतापोडमः । पान्ढोप्युदयं हतास्तसमय: सौम्योपि दुईर्शन: वालार्कोपि निशा निषेवितरती रतोपि यो निर्मलः ॥[२८] लोलो वालांशमाली" ग्लपयति कुमुदा - . - - - - - 23 [नित्यं] प्राप्तोदयोपि [व्रजति पुनरधः खिब]पादप्रचारः । वैकवं सोच नानां वितरति सततालोकभाजां नराणां इत्वं . येनासमन्ताजगति में जनिता तुल्यता तेन साईम् ॥[३०] वि[ग]तपुरुषमावा यस्य चण्डा हाररतिशयमृदितांग्यः पीडीता: साधनेन । युवतय [२]व मृगो दा. • क्ट्रवत्यो खवेगादधिकरणमसत्ताः शचुसेना - -[टुं] [३१] विणं 1 Read भीधरिव. - Read प्रमारा. - Read सत्त्व • Read °चुम्बिताभिः • Read काकुत्स्थ • Read नित्य 1 Read सैन्य. • Read बन्धादिवावं. Beady. 10 Read याधिः " Bend स्थिरा लाय. Read ratif; the letter fo is so engraved that it looks almost like fo. ॥ Read न्यस्ताडि 14 Reid gevaar "f Read होषाव्यय. - Read तेजसा. 1 Raatore अखिना बा. BRead करे. " Bend समय:" Rnd वाखाोपि. * Rand वाचा. " Rend पीडिया . Bond द्राहयन्य:* Bed at: • Bestore विसी,
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy