SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 320 EPIGRAPHIA INDICA. 4 भरामुद्दहन् । भारापेत फणा5 विवर्तनवशान्मोदाय यस्या 6 भवन्निर्यता भुजगेंद्रमौळिमणि 7 भिर्नीराजनप्रक्रिया | [ 1 *] तमो हरे 8 तां तव पुष्पवंतौ राकासु 9 पूर्वापरशैलभाजी । रथांगली 10 लामिव दर्शयंती पुरा पुरा 11 रे पृथिवीरथस्य । [2*] मानुषाकार किम्मो 12 रस्तंवेरमवपुर्महः । उन्निद्रय 13 तु भद्राणि रुद्राणी येन सुप्रजा [:] [*] [3*] 14 यन्मौठौ निहितं चिराय निगमैयें 15 यं च यद्योगिभिर्यलक्ष्मीमृदुपा 16 णिपद्मयुगको संवाहनैर्नालितं [*] 17 जाता यत्र वियदी त्रिजगतीसंता18 पनिवापणी' तस्मात्कंरुभिदः पदादु19 दभवद्दर्णो गुणार्णोनिधि: । [4 *] तत्रा20 भवत्सप्तमचक्रवर्ती वेमक्षितीशो जग21 रक्षपाल: । एकादशेति प्रतिभाति शंका 22 येनावताराः परमस्य पुंसः । [5* ] रा 23 ज्यं वेमः स चिरमकरोत्प्राज्यदानैक21 तानो भूमीदेवैर्भुवसुरुभुजो 2 भुक्तशेषामभुङ । श्रीशैलाग्रात्प्रभ20 वति पथि प्राप्तपाताळगंगे सोपानानि 27 " प्रमधपदवीमारुरुक्षुश्चकार । [6* ] 28 माचोणिपतिर्महेंद्रमहिमा 29 वेमक्षितीशाग्रजो रामाद्यैः' सदृशो 30 बभूव सुगुणैस्तस्य त्रयो नंद 31 नाः । 'किर्त्या जाग्रति रेडिडवोतन्नृपति [: *] श्री 32 कोमटीद्रस्ततो नागमापतिरित्युपा 33 तवपुषो 'धर्मार्थकामा इव । [7] असूत 1 Read निर्वा • The Sringāradipikā has हेमाद्रे:. 12 Read मभुत. ● Road कौय [Vot. xt. Read प्रमथ • Bead धर्मार्थ,
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy