SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ No. 32.] SEVADI COPPER-PLATES OF CHAHAMANA RATNAPALA. 911 27 प्रदत्तशासनाक्षराणि भ्रष्टान्यवलोक्य तया स्थित्या जीर्णोद्धारमा खपुण्य यशोभिवृड्वये चातुगिकमहाबह्मस्थानश्रीगुदकूर्चाहिधाननिवासिने यजनादिषट्कर्मजपखाध्यायध्या नानुष्ठान29 विधायिने इतिहासपुराणरामायणभारतपदवाक्ययाज्ञवल्क्यकात्यायनभग्वंगिरीमार्के डेय30 भट्टदर्शनादिषटदर्शनशास्त्र]भिरताय पावसथ्याग्निहोत्राग्निष्टोमसौत्रामणिपशुवंध' 31 चातुर्मास्यादियजुक्रियानिरताय निविडतरकल्मषग्र(ग्रं)थिभिदे [व]दवेदांगविदे (6) राकाश32 शो(शां) कविशदविस्तृतश्चाध्यश्लोकाय समग्रश्रीव्राह्मणलोकोय' परत्र हिवुड्या" निजमनःशुद्धया भ. 33 क्तिभरप्रेरितमनोभिप्रणश्यदेनोभिरात्मसंवित्त्या पूर्वस्थित्या शासनमिदमुदकपूर्वमि34 त्यस्माभिः प्रदत्तं ॥ कलियुगादौ तुरग्यारूढेन दिवसचतुःप्रहरमध्ये यावती भ(भूमिः परिधांता ताव. 35 त्यां कताघाटनैरुपलक्षिता "सराचारचित्रोन्मीलनकूर्चा श्रीगुंदकूर्चा त[स्मै] गोविं दनाम्न' दिजन्मनो(ने ।) श्रीकन्य36 कनपातना सुकृतिना महाराजश्रीजाजुकं (के)न परत्र श्रेयसे खश्रेयसे शा सनेनोदकपूर्व प्रदत्ता 37 तदाप्रभृति • तस्य गोविंदविप्रस्य नामांकितं गुंदकूचति' नाम वसुधायां विख्यातं वभूव ॥ "कते तु 88 निषढा प्रोता चेतायां च त्रियंवको । हापरे च खनित्रीति गुंदकर्चा कलौ समता (1) अस्या आघाटनानि । पूर्वस्या 39 दशि वेराग्रामवार्तनी घोडिया रदुह तोउसाल भाराचंद्रग्रामशिवभवनसमीपगामिनी ॥ Second Plate; Second Side. 40 दक्षिणतः खवडग्रामसमीपे राज्जीतडागं चांगौहाग्रामः । ककुडपद्रं च । गुगी ग्रामः । चदर41 पद्ग्रामप्रतोलोसमीपं च । पश्चिमतो मीलुअग्रामं च । प्राकंधापद्र । गोडा. दणी रदुहब1 Read बुद्या. - Read • Rend "गुदाभिधान. • Read "भृग्यशिरोमा • Read °दशना. • Read षड्दर्शनशास्चाभिरवायावी. - Read °बन्ध. • Read यजुःक्रिया • Read °ब्रापलीकाय. 10 Read frag99. ॥ Read सदाचार'. - Read भावं. __Read °कुलपतिना. - Read पूर्व " Read 'कू ति. " Road बभूव. 1 Metre : Anushtubh. - Read चियंबकी. " Read दिभि. M Rond °वस्मनी.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy