SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 192 EPIGRAPHIA INDICA. [VoL. XI. [१८] दमयन्त्या [घ'पि] पुरा यः स्थलं प्राप्य गर्वितः । स क[लि:] स्वेपि समये हतमान: कतो यया ॥[१९] तया निजः 14 प्रेत्य पतियथाविधे वसत्यसौ नित्यमपासिताच्यतः । प्रकाशितं तादशमव कारितं विभोरिदं धाम हरे: सनातनम् ॥[२०] दिव्यादेः सकलस्य जन्तुनिवहस्योच्चावचैः कर्मणां वैचिच्यादयमद्भतो बहुविधावस्थैर्वपुःपञ्जर: ॥ [यः*] प्रासाद[ह]छलेन क15 थितः संसार एव स्फुटं पश्यन्तस्तदिमं मनः कुरुत भो पापेषु मा भूमिपा: ॥[२१] क्षणमधः क्षणमुत्पतितेनेभः पवनलोल[त]या [ध्वज]पनवैः ।।) हरणपालनयोचिते गती कथयति स्वयमेष महोभुजां [२२] तट एव भवाम्बुधस्तरीतुं निहि16 तो धर्ममयः प्रवो महान् । परिपालयितव्य एष भूपैरवदोो हि निमज्ज यत्यधः [२३] इति व: प्रशस्तिकारः कविः स चिन्तातुराङ्क ईशानः । यत्यालनार्थमर्थयति पार्थिवास्तां स्थिति श्रृणुत ॥[२४] तोडकण म[५]17 [वेढौ] नालीपद्रश्च कुरपद्रश्च [*] स्थानेत्र वाणपद्रश्च पञ्च दत्ता इमे ग्रामाः ॥[२५*] एषां भागास्त्रयः सत्रे खण्डस्फुटितसंस्कृतौ । पादमूलपरीवारपोषणे च विधाकता: ॥"[२६] यस्तु [चतुर्थो भागः स पञ्चदश धाक्क18 तो विभागेन ॥ तत्र हादश विप्राः प्रतिवेदं प्रतिचतुष्कन ॥"[२७] ब्रह्मत्रिविक्रमोर्कच विष्णुदेवस्तथापरः ॥ तथा महिरदेवश्च चत्वारो बहचोत्तमाः ॥[२८] एवं कपर्दोपाध्यायो भास्करो मधुसूदन: ॥ वेद. गर्भश्च चत्वा19 रो यजुर्वेदस्य पारगाः ॥[२८] तथा भास्करदेवश्च स्थिरोपाध्याय एव च ॥ त्रैलोक्यमो मोउड चत्वारः सामपारगाः ॥"[३०] भाव्यं तत्पुत्रपौत्रैश्च साग्निहोत्रैः षडङ्गिभिः ॥ द्यत[वेश्याद्यनासक्तरपिट्टाकैरसेवकः ॥ [३१] य[स्तु] 20 नवंविधो “स[१] यशापुत्रो विपत्स्यते ॥ तयोरङ्ग प्रवेश्योन्यः पूर्वोक्तगुण. वान्दिजः ॥ [३२] स चैषामेव सम्बन्धी सविद्यत्वे वयोधिक' [*] [On the impression the reading seems to be sfq.-H. K: 8.]' Metre : Anushtubh. Metre : Varnsasthavila. (On the impression the resding seems to be instead of 7.-H. K. S.] Metre: Sárdulavikridita. • Metre: Drutavilambits. 1Metre: Vaitaliya. • Metre: Arya. • Read °पट: 10 Metre: Ārya. n Metre: Anushtubh. 19 Metre: Arys. 1 Metre: Anushtabh. # [On the impression the reading appears to be wrat.-H.-K. S.]
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy