SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 144 EPIGRAPHIA INDICA. [VoL. XI. ' 24 न' पूत्कारचू[पर्णी]क्तशीकरण । मुक्तातपत्रायितमम्बराई यस्य प्रयाणे पृतनागजानाम् ॥ [२४] नाहं नाथ विपक्षगोत्रवस. Second Plate ; First Side. 25 तिर्न [त्य]क्तपूर्वस्थितिर्यस्याख्यातुमितीव चेदिर्दिनपतक्रिक्रमाक्रामत[:]. ॥ प्रान्त (:)बान्तवरूथिनीकरिकरास्फाला26 बहलोलासितकझोलावलिाहुदण्डमुदधिश्चक्रंद' सान्द्रस्वनैः । [२५] यत्कुन्त प्रोतशत्रु(:) श्रुतरुधिरसुरापानमत्तप्रकृत्यतवेता27 लोत्तालतालारवभरितककु[पच]क्रपर्या(य)न्तसोम्नि । अन्योन्यालक्षवाचा समिति सुरभसं' दत्तहस्तादिसंज्ञाव्यापारणामराणां वररम28 णविधिः कुप्तमासीमुहर्त ॥ [२६] आनन्दमन्दसुमनस्मुमनोवकीरण (:)संग्राम रणभुवि भूमिभृतां पुरस्तात । वीरस्य वीरचरितं नवे कवं. 29 धेमीहठग्रहकठोरभुजस्य यस्य ॥ [२७] नीतेषु प्रमदावियोगविधिना प्रागुमचारिव्रत" साई वन्धुतया गृहस्थपदवीं का[]ग्रहस्थापनात [1] वा30 नप्रस्थपदं बनायवयात भैक्षाच तिक्षोः स्थिति: (0) येनैवं चतरा श्रमेकगुकता स्पष्टाक्वता" शत्रुषु ॥ [२८] यस्यार्थिव्रजवांछिताधिकफल31 प्रात्यै निसन्यभूः" प्राकप्रत्यग्धरणीधरान्तरस्थपरत स्फुरदोषणाः । एते निर्मि तमाः [पु]रा परिमिते बनाके पस्मिन कथ' सम्मा[स्य]32 न्ति यथान्सि' चेदिदिनपतराकुलोभूचिरं । [२८] किं तस्य कपर्ण[]पते. बत वर्णयामो यस्य द्विजातिजनशासनताम्वृपः । उत्कीर्यमाणनिवि38 डायरचक्रवालवाचालितैर्वधिरभावमियाज विश्वं ॥ [३०] छ ॥ स पष-" परमभधारकमहाराजाधिराजपरमेश्वरचोवामदेवपादानु-(1) 34 ध्यात(परमभहारकमहाराजाधिराजपरमेश्वरपर[म]माहेश्वरचिकलिङ्गाधिपतिथीमत्का पर्णदेव निजभुजोपार्जितास्वपतिगजप-26 35 तिनरपतिराजत्रयाधिपतिः" श्रीमकरणदेव: कुशली (॥ छ ॥) जयस्कन्धावार श्रीमत्कपर्णतीर्थाधिवासिते महादेवी महाराजपुत्रो महाम 1 Rand पायविनि:स्तन फूत्कार. ' Read भन्नरावे. - Read चैदिनुपतईिकचक्र • Rad लोडसवारीचावसिवाई Read Ogar and . • Read लक्ष्य 1 Road सरमसं. • Rand पासौ. • Read 'सात. WRead नवती. 1 Read प्राग्ग्राम - Read बन्धु - Read शाद. " Rend भिषी: स्थिति - Read नवं. " Rend मैकगुरता पटीनता. Road निशम्यात्ममूः प्रा. - Read °धरान्तररसापारात् - Read एतन् - Read परिमिकं ब्रह्मासमभिकर्ष. n Rend यासि पैदिकपीरियाकुची. ताम्न looks like ताम्व; read ताब. • Rend धिरयावमिवाय. " Read एष. • Rend देवी.. . » Rend 'वामपवि. 7 Read 'पत्य. - Read °वार.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy