SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 142 EPIGRAPHIA INDICA: [VoL. XI. TEXT. First Plate; Second Side. 1 मो' स्वस्ति ॥ भी ब्रहाणे नमः ॥ यापकं नित्यं शिवं पर[म] कारणं । [भ]विग्राह्यं परं 'द्योतिस्तस्मै सइंहाणे नमः ॥ [१] . हे उदयक्षेत्रे वनीमिव रोपयन्ति - यां मुनयः ॥ मोक्षमहाफलजननी वाघी' सू[]ापि सा जयति ॥ [२] क्षीरोदधेरपरिमयसुधानिधानमाविर्वभूव' भवभूषणमिन्दुरेषः । 8 अस्मादजायत बुधः स किल क्षितीशमाद्य पुरूरवसमाप तनूजरत्नं । [२] इति महति सुधामयूषवंशे नृपतिरजायत मौक्तिकायमान: ॥ 4 पलभत भरतम चक्रवर्ती "तुभुवनभूषणभूयमेकमेव ॥ [४] अदितो दितकुले' जगतीपतीनामीशः कमादजनि हयचक्रवर्ती [1] य5 स्य प्रचण्डभुजएंजरमध्यवर्ती काराग्रहे धृत इव प्रसभं दमास्यः ॥ [*] वैरिध्वान्तभिदः सहस्रकरता" भूपालचूडामणेर्यस्मादमुतवाहुव6 वविधरो नक्तंचरग्रामणी हिलोलासितवाहुदण्डविहित)श्रीकंठशैलोतिः प्राग्वि क्रान्तममून्यत" स्वयमपि स्वमिन्द्रजालोपमं ॥ [*] यज्ञाग्नि7 धर्मः परितोषितेन्द्रास्तस्मादभूवन्बहवो नरेन्द्राः । राज्ये न येषां विरराम टिपिचनारीनयनान्वुवाई: ॥ [७] वालभानिपुणः परि. 8 भूतपा[ग]ी लाटेशलुण्डनपटुर्जितगुर्जरेन्द्रः । काश्मीरवीरमकटाश्चितपादपीठ स्तेषु क्रसादजनि लक्ष्मणराजदेव: ॥ ["] पासीबहि9 जयप्रयाणजनितव्यायामस्वेदोदयोन्मन्ननसैनिकगाचसिंदूरशिरःसिंदूरपूरो[रुणः" । "त्वचंतातुराताडितमहाक्षोणी[भ]10 दोनिधिः पूषों वैरिकठोरकंचदलनास्वसिंचवपूरैरिव ॥ [*] साहित्य विवायसनाभुजङ्गो नि:शेषवाचीधरणाय शेषः । ततः स 11 बजे जगदेकवंद्यो" चेदीन्द्रचन्द्रो युवराजदेवः ॥ [...] बौवनेन तनी यस्ख प्रतापनारिमासु । कुलाद्रिकुचेष्वरिभि[स्त्रि]भिस्तुत्वं पदं (0) From ink-impressions received from Mr. Venkayya. * Expressed by a symbol. • Read 784. • The Benares plates (above, Vol. II. p. 806, verse 1) read wifq. • Read सब्रह्मणे. • Read ब्रामी. - Read भव. • Rend बुधः• Read °मायं. 10 Read 'मयूख n Rend चिभुवन - Read पचीदिती. - Read गुर * Resd करती. " Read 'बाहुबन्धी - Read tीपोशासितमाए. 1 Read "ममन्चत. s Read बहवी. " " Bad नान्नुवाई • Read क्रमा. 11 Instend of # of State to tho metre requires a sbort syllable, read fraafeyr. - Read वा . " Read perhapa पठीरकंठदखनात्य:सिंधुपूररिक. » Read बलमा *Read ? __Rand aमर्दवादीदी . - Band मूस.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy