SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ No. 3.) . BIJAPUR INSCRIPTION OF DHAVALA OF HASTIKUNDI. 23 19 तिजीणे पुनः समं बतसमुद्धृताविह भवा[बु]धिरात्मन: । प्रतिष्ठिपत सोप्यथ प्रथमतीर्थनाथावतिं स्वकीर्तिमिव मूर्ततामुपगतां सितांशुद्युति' ॥३७(३६) शांत्याचास्त्रिपंचाचे सहस्त्रे शरदामियं । माघशक्तत्रयोदश्यां सुप्रतिष्ठः प्रति ष्ठिता' ॥३८(३७) विदग्धपति: पुरा यदतुलं तुलादे20 ईदौ सुदानमवदानधीरिदमपीपलवाद्भुतं । यतो धवलभूपतिजिनपतेः स्वयं सात्मजोरघंघमथ पिप्पलोपप[दकू]पकं प्रादिशत् ॥३८(३८) यावच्छेषशिरस्थमेक रजतस्थूणास्थिताभ्युलसत्पातालातुलमंडपामलतुलामालंबते भूतलं । तावत्तार21 रवाभिरामरमणी[ग]धर्बधीरध्वनि मन्यत्र धिनोतु धार्मिकधियः [स]डूपवेलावि [धौ] + ॥४०(३८) सालंकारा समधिकरसा साधुसंधानबंधा श्लाघ्यश्लेषा ललितविलसत्तद्धिताख्यातनामा । सहत्ताच्या रुचिरविरति र्यमाधुर्यवर्या सूर्याचार्य य॑रचि रमणीवा22 ति[रम्या] प्रशस्तिः ॥४१(४०) संवत् १०५३ माघशुक्ल १३ रविदिने पुष्यनक्षत्रे श्रीरि(ऋषभनाथदेवस्य प्रतिष्ठा कता महाध्वजचारोपितः ॥ मूलनायकः ॥ नाहकजिंदजसशंपपूरभद्रनागपोचिस्थि] श्रावकगोष्ठिकरशेषकर्मक्षयार्थ स्वसंता नभवाब्धितर23 [णार्थ च] न्यायोपार्जितवित्तेन कारित: ॥॥ परवादिदर्पमथनं हेतुनय सहसभंगकाकीर्ण । भव्यजनदुरितशमनं जिनेंद्रवरशासनं जयति [१] पासीडीधनसंमतः शुभगुणो भाखप्रतापोव (ज्व)लो विस्पष्टप्रतिभः प्रभा वकलितो भूपोत्तयां (मा)गार्चितः । योषित्पी24 नपयोधरांतरसुखाभिष्वंगसंलालितो यः श्रीमान्हरिवर्म' उत्तममणिः सबंशहारे गुरौ' [२*] तस्माह(१)भूव भुवि भूरिगुणोपपेतो भूपप्र[मूतमुकुटार्थितपा[द]पीठः । श्रीराष्ट्रकूटकुलकाननकल्पवृक्ष: श्रीमान्विदग्धनृपतिः प्रकट प्रतापः ॥[३] तस्माद्भूप25 गणा - तमा [कीर्त:] परं भाजनं संभूतः सुतनुः सुतोतिमतिमान श्री(ब्बी)मंमटी विश्र()तः । येनामिविजराजवंशगगने चन्द्रायितं चारणा तेनेदं पित्यासनं समधिकं छत्वा पुनः पाल्यते 10 [४] श्रीबलभद्राचार्य विदग्धपपूजितं समभ्यर्थ । प(मा)चंद्रार्क यावहतं भवते मया Metro: Prithvi. Though the reading of the original is watyfu', the metre requires targeo. Metre: Anushtubh. * Metre: Prithvi. • Metre: Sardilavikridita. Metre: Mandikranti • Metre : Arya The went in verre 4 rupra is Har:varman, while here it is Harivarma only. Metre: Siedülavikridita. Metre: Vasantatilaki.. 10 Metre : Śärdülavikridita.
SR No.032564
Book TitleEpigraphia Indica Vol 10
Original Sutra AuthorN/A
AuthorSten Konow, V Venkayya
PublisherArchaeological Survey of India
Publication Year1909
Total Pages450
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy