SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ No. 3.] BIJAPUR INSCRIPTION OF DHAVALA OF HASTIKUNDI. 21 सुराणां व(ब) भूव' [१०] श्रीमदुर्लभराजभूभुजि भुजे जत्यभंगां भुवं दंडेभण्डनशौण्डचंडसुभटैस्तस्याभिभूतं विभुः । यो दैत्यैरिव तारक6 प्रभृतिभिः श्रीमान महेंद्रं पुरा सेनानीरिव नीतिपौरुषपरोनेषोत्यरां निति ॥ [११] यं मूलादुदमूलयद्गुरुबलः श्रीमूलराजो नृपो दोधी धरणीवराहनृपतिं यद्दहि(ट्टि)प: पादपं । आयातं भुवि कांदिशीकमभिको यस्तं शरण्यो दधौ दंष्ट्रायामिव रूढमूढमहिमा कोलो महीमण्डलं ॥१२॥ 7 इत्थं थमानैः सा - - - सुस्थितैरास्थितो यः । पाथोनाथो वा विपक्षात्स्वप[] रि(र)क्षाकां रक्षणे वहकक्ष: ॥[१३*] दिवाकरस्येव करैः कठोरैः करालिता भूपकदंव(ब)कस्य [0] अशिश्रियंतापहृतोरुतापं यमुब्रतं पादपवज्जनौघा: ॥[१४*] धनुर्डरशिरोमणेरमलधर्ममभ्यस्यतो जगा8 म जलधेर्गणो [गुरमुष्य पारं परं । समीयरपि संमुखाः सुमुखमार्गणानां गणाः सतां चरितमद्भुतं सकलमेव लोकोत्तरं ॥[१५*] यात्रासु यस्य वियदौर्णविषुर्विशेषात्व(इ)लात्तुरंगखुरखातमहीरजांसि । तेजोभिरूजितमनेन विनिजितत्वाद्भावान्विलज्जित इवातितरां तिरोभूत् ' ॥१६ 9 न कामनां मनो धीमान् ध - लनां दधौ । अनन्योडायंसत्का र्यभारधुर्योर्थतोपि यः ॥[१७*] यस्तेजोभिरहस्करः करुणया शौहोदनि: शुद्धया । भीष्मो वंचनवंचितेन वचसा धर्मेण धर्मात्मजः । प्राणेन प्रलयानिलो व(ब)लभिदो मंत्रण मंत्री परो रूपेण प्रमदाप्रियेण 10 मदनी दानेन करो ]भवत् 1 ॥[१८*] सुनयतनयं राज्ये वा(बा)लप्रसाद मतिष्ठिपत्परिणतवया नि:संगो यो व(ब)भूव सुधीः स्वयं । कृतयुगकृतं कृत्वा कृत्यं कृतात्मचमु(मत्कृतीरक्त सुक्कती नो कालुष्यं करोति कलिः सतां ॥[१८*] काले कलावपि किलामलमेतदीयं लोका विलोक्य कलनातिगतं गुणी11 घं । [पार्था]दिपार्थिव गुणान् गणयंतु सत्यानेकं व्यधाहुणनिधिं यमितीव वेधाः ॥२०५ गोचरयंति न वाचो यच्चरितं चंद्रचंद्रिकारुचिरं । वाचस्पतेवचस्त्री को वान्यो वरणयेत्पूर्ण 13 [२१*] राजधानी भुवो भर्तुस्तस्यास्ते हस्तिकण्डिका । अलका धनदस्येव धनाढ्यजनसेविता" [२२*] नोहारहारहरहास[हि] 1 Metre: Sragdhari. 5 Metre: Upendravajri. * Metre: Anushţubh. 11 Metre: Hariņi. " Metre : Anushtubh.. and Metre: Särdülavikridita. • Metre : Prithvi. • विरामचिन्हमनपेचितम्. 1 Metre : Vasantatilaki. • Metre: Sălini. - Metre : Vasantatilaki. 10 Metre: Sardilarikridita. WMetre : Arya
SR No.032564
Book TitleEpigraphia Indica Vol 10
Original Sutra AuthorN/A
AuthorSten Konow, V Venkayya
PublisherArchaeological Survey of India
Publication Year1909
Total Pages450
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy