SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ No. 1.] THE PALLAVA INSCRIPTIONS OF THE SEVEN PAGODAS. 1 3. निरुत्तरो जीथादनीषः परमेश्वरः । [२] यस्याङ्गुष्ठभराक्रान्तः कैलासस्मद4 शाननः [*] पातालमगमन्मूर्दा श्रीनिधिस्तविभयंजम् ॥ [२] भत्तिप्रवण . मनसा भवं भू5 षणलीलया [*] दोणा च यो भुवो भार' जीयाम श्रीभरविरम् ॥ [४] अत्यन्त 6 कामो नृपतिर्बिनितारातिमण्डल: [*] ख्यातो रणजयः शम्भोस्तेनेदं 'वैश्म 7 कारितम् ॥ [५] : स्थाणुर्विष्कल: सोमः पावकामा वियद्यपुः [१] भीमः शिवी विजय8 तां शङ्करः कामसूदनः । [*] राजराजो म विरसचक्रभूव जना ईनः [*] तारकाधिपतिः स्वस्थो 9 जयतात्तरुणाकुरः । [७] बीमतोत्यन्तकामस्य हिवर्णापहारिणः [1] श्रीनिधेः का10 मरागस्य हराराधनसङ्गिनः ॥ [] पमिषेकजलापूरणे चित्ररबाम्बुजाकर [] पा11 स्ते विशाले समुखः शिरमरसि भारः । [2] सेनेदं कारितन्तुङ्गन्धूर्जटे मन्दिर 12 सहं [1] प्रजानामिष्टसिचार्य शाहरी भूतिमिच्छता । [...] भो' । पत्यन्तकामपनवेश्वरयहम् ॥ 13 धितोषान्धितेषाम्पुनरपि पिग्धिन्धिगस्तु धितोषाम् [1] येषाव वसति 11 ये कपषगतिविमोचकी बद। E.- INSCRIPTION AT THE "RAMANUJA-MANDAPA," MĂVALIVARAM. This inscription consista of the last verse (11) of the two preceding inscriptions (Nob. 20 and 21). We may conclude from it that the cave-temple in which it is engraved was likewise a shrine of Siva, and that it was excavated during the reign of the Pallava king Paramēšvara. No. 22. 1 [श्री]: "] [धिनेष[t] धित[षां] पुनरपि विग्धिन्धिगस्तु पिले2 षां [*] येषाब वसति दये कुपथगति-3 विमोचकी रुद्रः । See above, p. 8, note 4 * Expressed by symbol. Madras Suray Map, No. 48. Carr's Seous Pagodas, p. 222, bolo,
SR No.032564
Book TitleEpigraphia Indica Vol 10
Original Sutra AuthorN/A
AuthorSten Konow, V Venkayya
PublisherArchaeological Survey of India
Publication Year1909
Total Pages450
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy