SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ No. 21.] 25 26 27 28 29 30 MACHHLISHAHR COPPER-PLATE OF HARISCHANDRADEVA. कास्य (भ्य) पगोत्राय ठकुरसोपालपौत्राय ठक्कुर मदनूपुत्राय रा[ही ] ही [थ ] काय पाचंद्रा# या [वच्छा]सनीकृत्य पि[व] पितामहोपार्जित महारागी (जी)संनंडारीरतन्दकेन ? संप्रति [गु] तथा प्रदत्तो कर विधेयीभू मत्वा 99 पुत्रीकृत्य' वृत्तिं वहि:क[व्य] यथादीयमानभागभोगकर प्रवणिकरजलकरलवणाक[र]प[र्णा ].' नियतानियतप्रभृतिसमस्तादा[या]नाज्ञा य दास्यथ ॥ भवन्ति चात्र श्लोकाः ॥ भूमिं यः प्रतिगृ[]ाति [य]च भूमिं [प्र]य[च्छ] । [3]भौ तौ पुन्य(ण्य)क[र्माणौ ] नियतं स्वर्ग[ग]ामिनौ ॥ [ १७* ] सं (शंखं भ[द्रा ] सनं छत्रं वराखा (वा) वरवारणाः [*] भूमिदाम (न)स्य चिह्नानि फलमेत[पु]रंदर ॥ [१८* ] षष्टि (ष्टिं वर्षसहश्रा (सा)णि [स्वर्गे ] ति [ष्ठ]ति भूमिदः । भा[च्छे ]त्ता चानु[मंता च ता] न्वे (न्धे) व नरके वसेत (त्) ॥ [१e*] वहुभिर्वसुधा भुक्ता राज [भि]: सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य त[दा] फलं ॥ [१०* ] स्वदत्तां प[र] दत्तां वा यो 'हरेद्द[सुं]धरां [1*] स वि[४]यां कमि[र्भूत्वा ] गामेकां स्वर्णमे[कं] [वा *] हरबरक पितृभिः सह मन्नति ॥ [ २१* ] भूम (मे) र [प्ये] कमंगुलं [[*] मवा (मा) प्रोति यावदा [भू]तसंप्लवं । [*] [२२* ] तडाग (गा) नां सहस्रेण वाजपेयशतेन च । गवां कोटिप्रदानेन भूमि [हर्त्ता न ] सु (शु) [ध्य]ति ॥ [ २३* ] वारिही[ने]व्य (ध्व)रण्येषु सु (शु) ष्ककोटरवासिनः । ar (ष्ण) सर्पाच जायन्ते This would show that the village of Pamahai formed part of the estate of some queen of Jayachchandra who, being issueless, gave up her rights to Hariśchandra. [Perhaps the writer intended to engrave [तकू] महारागामं अंडारीरतनकेन संप्रति [ गु] डान्तीकृत्य – Bd.] The fiscal terms which seem to be mentioned in this gap occur nowhere else, so far as I have been able to asce:twin. The reading appears to be दा (or perhaps दी) गपसदौदीर्घगोवि [क]1. Bend हरेव व.. 0 2
SR No.032564
Book TitleEpigraphia Indica Vol 10
Original Sutra AuthorN/A
AuthorSten Konow, V Venkayya
PublisherArchaeological Survey of India
Publication Year1909
Total Pages450
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy