SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VOL. X. [तरकोसलेंद्र स्था[नी]यकानि परिपालयताधिगम्य । हेमात्मतुल्यमनिशं ददता विजे[भ्यो] ये[न] किता वसुमती] शत[श*]स्तुलाभिः ॥ [५] तस्यात्मजो मदनपाल इति क्षितों[]चू(चूडामणिविजयते निजगो. वचंद्रः । यस्याभिषेककलसी(शो)लसितैः पयोभिः प्रक्षालितं [कलि ]रजः पटलं धरित्याः ॥ [*] यस्यासीविजयप्रयाणसमये तुंगाचलोच्चैश्चलमाद्यत्कुंभिपदक्रमासमभरभस्य(श्य) महीमंडले । चूडारबविभिवतालुगलितस्त्यानाश (स)गुदासित: शेषः पेषवसा(पा)दिव क्षणे(ण)मसौ क्रोडे विलीनाननः ॥ [] तस्मादजायत निजायतवाहुवन्निवहा(बन्धा) ___वरु[न]ववा(रा)ज्यगजो नर(रे)द्रः । [स]द्रामृतद्रवमुचा प्रभवो गवां यो गोविंदचंद्र इति चंद्र इवाम्खुरासे (श): ॥ [] . न क[थ]मप्यलभन्त रणक्षमास्तिसृषु दिक्षु गजानथ वषिणः । कुभि पस(बध)मुरचमुवल्लभप्रतिभटा [इव] यस्य य(घ)टागजाः ॥ [e.] अजनि विजयचंद्रो नाम तस्मावरे(२)द्रः . सुरपतिरिव भ(भूभृत्यक्षविच्छेददक्ष[:*] । भुवनदलनहेलाहर्म (H)हवी(म्मी)रना नय[न]जलदधाराधौतभूलोकतापः ॥ [१०] लोकत्रयाक्रमणकेलिविशंखलानि [प्रख्यातकीर्तिकविषणितवैभवानि । यस्य चिविक्रमपदक्रमभांजि भान्ति मो[]भय [न्ति] पति
SR No.032564
Book TitleEpigraphia Indica Vol 10
Original Sutra AuthorN/A
AuthorSten Konow, V Venkayya
PublisherArchaeological Survey of India
Publication Year1909
Total Pages450
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy