SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 86 12 मप्रतिहताज्ञमपेतयत्नं । यो वलभं धिराजपरमेश्वरतामवाप ॥ [*] आ से EPIGRAPHIA INDICA. 13 तोकिंपुलोपलावलिलसझोलोर्ध्निमालाज लादा प्रालेयकलङ्कितामलशिलाजालात्तुषा । आ पूर्व्वापवारिराशिपुलिनप्रान्तप्रसिद्धावधेर्येनेयं जगतो स्वविक्रमव लेने कातपत्रा (ची) कृता ॥ [१. *] 15 तस्मिन्दिवं प्रयाते वल्लभराजे चतप्रजावाधः श्रीकर्कराजसूनुर्महीपतिः कृष्ण राच 14 लात् (Vol. X. सपदि दण्डवलेन जित्वा राजा राजोभूत् ॥ [११] यस्य स्वभु 16 जपराक्रम निःशेषोत्मादितारिदिशक्रं । कृष्ण [स्ये] वाक्कष्णं चरितं श्रीकृष्णराजस्य ॥ [ १२ *] शुभतुंगतुंग 17 तुरगप्रवृद्धरेणूई रुद्ध रविकिरणं ग्रीष्मेपि नभो निखिलं प्रावृङ्कालायते स्प ॥ [ १३ *] [दी]नानाथप्रणयि 18 षु यथेष्टचेष्टं समोहितमजखं । areenaraara वर्षति सर्व्वार्त्तिनिष्पणं ॥ [ १४* ] राहप्पमालभुज 19 जातव लावलेपमाजो विजित्य निथितासिलताप्रहारः । पालिध्वनावलि [शुभा]म. चिरेण यो हि Second Plate; First Side. 20 राजा [ धिं ] राजपरमेश्वरतां र्भासमानं समंतादाजादुदृत्तवेरि ततान ॥ [ १५* ] क्रोधादुत्खातखड्ग प्रस्टतरुचिचये 21 प्रकटगजघटाटोपसंचोभदक्षं ॥ शौर्य त्यक्तारिवर्गों भयचकितवपुः काप्यदृष्टैव सद्यो दमा 22 तारिचक्रचयकरमगमद्यस्य दोर्दण्डरूपं ॥ [१4*] पाता यचतुरंवुराशिरशनालङ्कारभाजो भु 23 वः त्रय्यावापि कृतद्दिना मरगुरुप्राज्यान्यपूजादरः दाता मानभृदग्रणीर्गुणवतां योसौ 24 श्रियो वल्लभो भोक्तुं स्वर्गफलानि भूरि तपर्सा स्थानं जगामामरं ॥ [ १७* ] येन श्वेतातपत्रप्रहतर वि 25 करव्राततापात्सलीलं जम्मे नासीरधूलीधवलितशिरसा वल्लभाख्यः सदानी स श्रीगोविन्दरा 26 जो जितजगदहितस्त्रेण वैधव्य हेतुस्तस्यासीत्सूनुरेकचणरणदलितारातिमत्तेभ [कुंभ: ॥ महानुभावोवितप्रतापः प्रसाधिताशेषनरेन्द्र [१=*] 27 तस्यानुजः श्रीधुवरांजनामा चक्रः क्रमेण
SR No.032564
Book TitleEpigraphia Indica Vol 10
Original Sutra AuthorN/A
AuthorSten Konow, V Venkayya
PublisherArchaeological Survey of India
Publication Year1909
Total Pages450
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy