SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ *No. 6.] CAMBAY PLATES OF GOVINDA IV. Third Plate. 57 ऋतूपकरणार्थ "मित्रावरुणावयुहोतृवाणाच्छंसिग्नावस्तुदग्नीप्रभृतीनामृविजां वस्त्रालंकारसत्कारदानदक्षिणा58 दिनिमित्तं सत्रापाप्रश्रयसषोत्सावापीकपतडारामदेवालयादिकरणोपकर णार्थच ॥ यस्य च ग्रामस्याघाटा: । 59 पूर्वत: काविकामहास्थानसीमान्तो दक्षिणत: सामगं नाम ग्राम: पश्चि मतः सीहुकग्रामः । उत्तरतोप्यस्यैव कावि60 भाभिधानस्य स्थानस्य सम्बन्धी' तलसीमान्तः ॥ . एवममुं चतुराघाटवि. शुद्धं केवञ्जनामानं ग्रामं नाममार्यस्य कषतः क,61 र्षयतो वा भुचती भीजयतो वा न केनचिद्याघातः कर्तव्यः ॥ सामान्योयन्धर्मसेतुर्चपाणं काले काले पालनीयो भव62 शिः। सर्वानेताभाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ॥ . [३२] 'पागामिभूमिपतिभिः परिरय एष धर्म प्रति 63 प्रतिनिविष्टतमैस्तथान्यैः । लमपास्तडित्तुलितवुहुदचञ्चलाया' दानं फलं परयशःप्रतिपालनं च ॥ [३३] "वहुभिबसु64 धा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य यदा' फलम् ॥ [२४*] तथा चोतं वेदव्यासेन ॥ ष63 टि वर्षसहस्राणि खर्गे वसति भूमिदः । पाच्छेत्ता "सानुमन्ता च तान्येव नरके वसेदिति" ॥ [१५] खदत्तां प. 66 रदत्तां वा यो हरेत वसुन्धराम् । अपि वर्षसहमाणि विष्ठायां जायते क्रमिः ॥ [३६] "गङ्गाधरायंतनये67 न तधिया नागवर्मणा लिखितम् । शासनमिदं प्रशस्तं श्रीमही. विन्दराजस्य ॥ [१७] मासं महाबीः ॥" TRANSLATION. Onn. Hail ! (Verse 1.) May he (Vishņu), the water-lily (springing from) whose navel was made (his) abode by Vodhaa (Brahman), protect you, and Hara (Siva) whose head is adorned by the beautiful crescent of the moon ! (V. 2.) Triumphant are the sweet songs of the Samaveda of (i.e. sung by) Brahman whose soul was delighted by the creation of the world, --(songs) which gave delight to Sarasvati! 1 Read मंचावर' and 'बाबा .. Read प्रतित्रयand 'डागाराम. Read सम्बन्धी. •Metre: Belint. * Metre : Vsaantatilski. .Read द. * Metro: śloka (Anushtubb); and of the next two verses. . Read . • Bend TFT. 10 Read n Read वसेत् । रति, * Metret Aryl u Here follows a flower, for which see the accompanying Plate.
SR No.032561
Book TitleEpigraphia Indica Vol 07
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages522
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy