SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ No. 6.] CAMBAY PLATES OF GOVINDA IV. 3 प्रोन्मज्जाजराजगैरिकरजःपुञ्जद्रवैः यिञ्जरा:' । क्षीराब्धेः क्षुभितस्य मन्दर. गिरिव्यावर्तनादुगताः कल्लीला जन4 यन्ति यस्य पुलकम्पायात्म वः केशवः । [३] शम्भोर्यानि शिरःस्थि तस्य फणिनाम्पत्युः फणानां दश द्योतन्ते परितः 6 शतानि समणिज्योतींषि जूटाटवीम् । एनस्तान्युपरिस्रवत्सुरसरित्सितोन्दु कन्दोल्लसज्योत्स्नाकल्पलतालवालव6 लय श्रीभाञ्जि भञ्जन्तु वः ॥ [४*] 'ताराचक्राअषण्डाहतगगनसर:पद्मि नीराजहंसाचैलाक्यैकाधिपत्य स्थितमदनमहारा7 जशुभ्रातपत्रात् । लावण्यक्षीरसिन्धोर्युतिरजतगिरेडिंग्वधूदन्तपत्राइंश: सोमा दयं यस्त्रिभुवनकमलावाससौधादुप्रेतः ॥ [५] . 8 तस्माच्छ्रियः कुलग्रहं भवनं महिम्नः क्रीडास्पदं स्थितिमहहिंगभीरता नाम् । आपनसत्त्वपरिपालनलव्धकीर्तिवशो' बभूव भ. 9 वि सिन्धुनिभी यदूनाम् ॥ [*] परिणतपरमण्डल: कलावान्प्रवितत. वहलयशों पूरिताश: । शशधर इव दन्तिदुर्गराजो यदु. . 10 कुलविमलवियत्यथोदियाय ॥ [*] "तस्याद्यं नृपतेः पिव्य उदयी ___श्रीवीरसिंहासनं मेरोः शृङ्गमिवाधिरुध 11 रविवच्छीक्वष्णराजस्ततः । ध्वस्तीदिलाचलुक्यवंशतिमिरः पृथ्वीभृतां मस्तके न्यस्तामिः सकलं जगप्रविततेस्ते12 जीभिराक्रान्तवान् ॥ [*] तस्माहीविन्दराजोभूदिन्दुविम्बथिलावले । यस्यारिलोषधूम्रोशः प्रशस्तिरिव 'लक्ष्यते ॥ [*] 13 तस्याभवगुवनपालनवीरवुधिरुत[श]चुकुलसन्ततिरिक्तेजा। राजानुजो निरुपमापरनामधेयो यमुद्रयाम्बुधिरपि" प्रथितः 14 समुद्रः ॥ [१०] तदनु" जगतुङ्गोजनि परिहतनिजसकलमण्डलाभोगाः । गतयौवनवनिताजन[कु]चसदृशा यस्य वैरिनृपाः ॥ [११] 18 "तस्माच्चामोघवर्षोभवदतुलवलो' येन कोपादपूइँचालुक्याभ्यूषखाद्यजनितर तियमः प्रीणिती विङ्गवल्याम् । वैरिंचा Read पिचरा:- Read चौराधे: • Metre: Sragdhars; read °चक्राम. • Read चेलीको. • Read °दुपेतः • Metre: Vasantatilaki. . Read °लब्ध. • Read बभूव. • For the metre see the introductory remarks. - Read वह 1 Metre : Sardalavikridita. 11 Read aree fus. The middlo Vertical stroke of the letter gha is inadvertently omitted. " Metre : Sloka (Anushtubi). Read °विम्बशिलातले. 16 Metre: Vasantatilakk " Read 'बुद्धि 11 Read याम्बुधि. 16 Metre: Arya. 19 Metre: Sragdhari. . WRend मची. 1 Rand °वधाम.
SR No.032561
Book TitleEpigraphia Indica Vol 07
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages522
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy