SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ No. 13.] 19 स्य' श्रीनवदेवस्य तनय [: *] प्राप्तसकलकोसलाधिपत्यः स्वपुण्य20 सम्भारप्रशमिताशेषजगदुपद्रवः स्वप्रज्ञासूचीसमुद्धृताखि BALODA PLATES OF TIVARADEVA. Second Plate; Second Side. 21 लकण्टकः परमवैष्णवो मातापितृपादानुयातः श्रीमहाशिवत्तीवरराजः' 22 सुन्दरिकामार्गीयमेङ्गिके प्रतिवासिनः समाज्ञापयति [it] विदितमस्तु 23 भवता यथायं ग्रामो यावद्रविशशितारा किरणप्रतिहत घोरान्धकारं 24 जगदवतिष्ठते तावदुपभोग्यस्मनिधिः सोपनिधिरचाटभटप्रवेश्य: 25 सर्व्वकरसमेतः समधिगतपञ्चमहाशब्दप्रियजामाढश्री 26 नबराजविज्ञ ( 1 ) या बिल्वपद्रके परिकल्पितस[च] भोक्तृणां यथ [[*] प्रा27 सत्रात [णा* ]दिजनाना' चिह्नतः प्रत्यहमुपभोगाय अधिष्ठानेन च 28 प्रतिपालना 'कार्य्यैत्यनया व्यवस्थयास्माभिमं[[*]तापिचोरात्मनच पुण्याभि 29 बृइये प्रतिपादित इत्युप [ल* ]भ्य यथोचितभोगभागमुपनयन्त[:] सु30 खं प्रतिव[स्य ] थेति ॥ भाविनच 'भूमिपालानुदिश्येदमभिधीयते [1] भू Third Plate ; First Side. 31 मिप्रदा दिवि ललन्ति पतन्ति हन्त हत्वा मही' नृपतयो नरके 32 नृशड़ा[: *] एतदय" परिकलय्य चलाच लक्ष्मीमायुस्तथा कुरुत यज्ञ33 []मभीष्ट:" [ ॥ २*] अपि च [*] रक्षापालनयोस्तावत्फल" सुगतिदुर्गती [1*] को नाम 34 स्वर्गमुत्सृज्य नरक " प्रतिपद्यते ॥ [ ३*] व्यासगीताचात्र" श्लोकानुदाह[र* ]न्ति [*] अग्ने 35 रपत्य" प्रथम सुवर्ण भूर्व्वष्णवी सूर्य्य[सुताच] गाव [: । *] दत्त [1] स्त्रयस्तेन 36 भवन्ति लोका य [r* ] चन" गाव महीच दद्यात् ॥ [४* ] षष्टिवर्षसहस्राणि Bond शस्य. • Road 'जनानां चिंशतः, 1 Bend मुहिजे. 10 Bead] एतयं. 14 Bond नरक. 20 Bead नं. 37 स्वर्गे मोदति भूमिदः [*] "अच्छेत्ताञ्चानुमन्ता च तान्येव नरके वसेत् ॥ [ ५*] बहु 38 भिर्व्वसुधा दत्ता र [[* ] जभिस्ागरादिभिः [*] यस्य यस्य यदा भूमि तस्य " तस्य तदा • Read "शिवतीवर. Read. ● Read महीं. 11 Bead. 14 Read 'गीतांचाच. 27 Bead आता चालु. 105 • Read भवतो. • Read बखये. • Read नृशंसा.. 12 Read "स्फले. 18 Read 'पत्यं प्रथमं सुबभूवी. 20 Read भूमितस्व. P
SR No.032561
Book TitleEpigraphia Indica Vol 07
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages522
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy