SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ No. 28.] PLATES OF DANTIVARMAN OF GUJARAT. Second Plate; Becond side. 38 सूनुर्जुवराजनामा ॥ [३०] चंद्रो बडो हिमगिरिः बहिम: प्रवस्था पातबलच तपनस्तपनखभावः । चार: च. 39 योधिरिति तैः सममस्य नास्ति धेनोपमा निरूपम (स्तत एव गीतः ॥ [२१] रणसरसि' खाघातबंश40 भदडम्पराङ्मुखीकृत्य । सबसतरावदेश[:"] वर्गमगादेक ए[वा] सौ । [१२] सस्थाश्रेषनराधिपतय41 शसः खर्गलोकगतकीर्तेः । श्रीमानकालवर्षस्तन[य] समभूाकुचालव:' । [११.] वहभभाराकान्तं विघ42 टिसदृष्टान्वजी[विवग्र्गेण । पितृपर्यागतमचिरामण्डलमचासितं ये [न] ॥ [३४] प्रियवादी सत्यध[न]: श्री43 माननुजीविवत्सलो मानी । प्रतिपक्षक्षोभकरः एभतुंग: शभकरः मा. दौ । [१५] तस्मिन्स्वर्गीभूत गुण44 वति गुणवा गुणाधिकप्रीतिः । ध्रुवराजस्तुष्टि __ मोके ॥ [३५] इतोभिमुख45 "माप[त अवलगौनराणाम्बल' इतोभिमुखवसभी विष्ठतिमागता वा स्ववा' । इतीनुजविकु. 46 वितं सममगात्समस्तम्भयादहो स्फुरणमद्भुतं() निरुपमेन्द्र खनस्य ते । [३०] "गूजरवलमतिवलव-॥ 47 समुद्यतं इंहित" च कुल्थेन । एकाकिनैव विहितं पराङ्मुखं लीलया येन । [३८] यत्राभिषिक्तलाच: 48 परं यम(:) स्यागशौर्यसंपनः" । एभतुंगयोनितुंग" पदं पदाति ना चित्रं" ॥ [३८] यश्च स्वभुजवलाजि-1B 49 तज[य]लमीन्दातसुद्यतामणते । भयमपि विदेषिजने रनयंदा[व]र्थिते" कामं ॥ [४..] रामस्येव सौमिचिर्म + Read 'शिरसि. • Rend संब.. • The lower end off is prolonged into a curve turning to the left. • Read दुष्टानुनी •Bend मुख्यान • Read भाबी. I Rend 'प्रवक्ष. • Read यो बमिती. • Read बान्धवाः*Rand 'बर्ष "Rend पली . • Read हितं. - Read °मात्र: Rond Ortuftata in accordance with the Bagumrl plates of Dhruvarija II. "Randतुंगजीतितुग. "Rend बदाप्रीति. 17 Bendt for -Read खा. "Rad च ददाधित Insert for some vucb sbort syllable after her. 213
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy