SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ No.8.] LUNSADI PLATES OF SILADITYA II. 79 39 वलयजलधिरलातटा[य]मानभुजपरिष्वश्वविश्वम्भरः परममाहवरः श्रीध्रुवसनस्त स्था(:)चवीपरमहीपतिस्पर्थदोषनाशनधियेव 40 सम्या स्वयमतिस्पष्टचेष्टमानिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिमपरिकलितसकल नरपतिरतिप्रकष्टानुरागर[स] रभसव41 शोक्तप्रयत'समस्तसामन्तचक्रचूडामणिमयूखखचितचरणरमल युगल[:*] प्रोहामो दारदीईडदलितद्दिषदर्गदर्य: प्रस42 'त्यधीय(r:) प्रताप[शोषित[*] शेषशवावत' प्रणयिपक्षनिक्षिप्तलक्ष्मीकः प्रेरित गदोक्षिप्त सुदर्शनचक्रः परिहतबालकीडा48 'नधक्सहिनातिरकविक्रम]प्र[सा] धितधरित्रीतलीन[ङ्गीकत जलशय्योपूर्वपुरुषोत्त मः साक्षार्म इव सम्यग्व्य[व] स्थावितवाल46 अमाचार[:] पूर्वैरप्युर्चीपति[भिस्तृणालवलुब्धैर्यान्यपक्षतानि देवब्रह्मदेयानि _तेषांमप्यतिसरलमन प्रसरमुत्सङ्क45 खनानुमोदनाभ्यां परिमुदिततृभूव"नाभिनन्दितोच्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशित निजवङ्गो' देवहिजगुरुप्रति यथाई[म]न46 वरतप्रवर्तितमहोद्रनादिदानव्यसन[[*]नुपजातस[न्तोषो]पात्तो[दारकीर्तिपंक्तिपरंप राकन्तुरित"निखिलदिचक्रवाल: 47 [][मे]व यथार्थधर्मादित्यापरनामा पर[म]माहेश्वर: श्री[ख]रग्रहस्तस्य[*] जमनामदषण्डबीविकासिन्या कल[*]वत48 चन्द्रिकयेव कीर्त्या धवलित[स]कलदिनण्डलस्य खण्डितागुरुविलेपनपिण्हण्या मलो" विध्यशैलविपुलपयोधराभोगायाः 49 चीस्थापत्यु[क]" श्रीथीलादित्यस्य "सुनु[व]प्रालयकिरण इव प्रतिदिनसं वईमानकलाचक्रवाल[केसरीन्द्रशिशरिव रा. 50 जलनीमचलवनस्थलीमिवालगुवाण: शिखण्डिकेतन इव रुचिमचूडामण्डनः प्रचहशक्तिप्रभावश्च "गरदागम 51 व प्रतापवानुनसत्पद्मः संयुगे विदलयबम्भोधरानिव परगजानुदय एव तपनबालातप इव सग्रामे मुष्ण - Read प्रपत. • Read अचुवमः7 Read 'नधःकत. 1. Rend are I Rend दन्तुरित. " Read सूनु . Read कमब. • Read दीस्विक • Read कत. 1 Rend चिभुवः. - Read श्यामल. 17 Bead to - Read पटौय:. • Rend aौडी. Read "स्थापितवर्ण • Read वंशी देवहिजगुरुन्पति. 15 Rend 99:18 Rend संग्राम.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy