SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [Vor. IV. 56 समस्तराजनिकरप्रोबखिरीटयुतिवेषिशोणपदस्य' गौचनृपते[:] श्री: 57 चोडभूपोजनि [1] यहाहायुगपालिता वसुमती वाख्यं परं व्यान रा58 [मे] राजनि रावलोकविनते' यावत्मुखं मेदिनी । [२८] तस्व गोंवक्षितीसस्य भा59 [तु] [डस्य धीमतः [1] बभूव [वे]दुरो नाम तनयो विनयान्वितः । [२८*] अध' म60 [धि]तवैरियूंधे प्रधित[गु]चे [वीरचोडनरपाले । शासति राज्यं वगीमं. 61 डलमाखण्डलोपमे रेजे । [३०] तस्याखिलारिनरपालसमूहराजलक्ष्मी62 कचग्रहणल[प]टदक्षहस्तः । श्रीवीरचोडनृपतेवेंदुरक्षितीशमा63 चिव्यमाचरदयं चतुरप्रतापः । [३१] वे[दु]रो वीरचोडव शासनानुचर64 चिरं । पांद्यदेवं जिगायाजी सामंत गणसंयुतं । [३२] तमै श्रीवीरचो65 डक्षितिपतिरखिलमा[त] विस्मितानामने सिंहासनाई सकलनृपज66 नप्रार्थितं संदिदेश । देशंञ्चाशेषसस्थप्रचुरफलयुतं सिंधुयुम्मा67 तराख्यं प्रादात्योतम भूयो वेदुरनृपतये पातितारातिराजे । [२३] अ. 68 ध' पृधुतरकीर्सि:"] श्रीकुलोत्तुंगचीडः परनृपकुलमाधं गोंबभूप[v] - 69 [लपुत्रं । सुतमिव प[रिटयागहणीयखभावं खत[नय]जन70 चिचोडभूप युयोज । [३४*] ततचोडमही[प]य सूनवे स नृपीत्त71 मः । [प्रोत[ष्यो]डशसाहस्र प्रद[दौ] वैगिमंडलं । [३५] सोयंचोडक्षि तीश: प्रति73 नृपतिकु[लोन्मूलनाभीलभीम[:] श्रीमहेंगोधरित्रीमभिमतफलदा' 73 [पा]लयंच्छेलधीर: । रेने राजीवराजबिजनयन[यु]गो योगगम्ये 74 पुराणे पुणन्विष्णावभीक्ष्णंबिखिलनृपजनाभ्यर्चितो भनियुक्ति । [३६] त75 स्य "तिवर्गसहचर्य तिमात्रपूगर्नेतारापतिप्रतिमवक्करुचिः प्रिया76 भूत । लक्ष्मीरिवाचयगुणा] पतिदेवतानांगुण्डांबिका मरि सदा परिकी77 तनीया । [२७] ताभ्याः शचीवासवसबिभाभ्यामशेषलोकस्थितिहतभात]: 78 । श्रीगों[व]भू[पोजनि राजलोककिरीटकोटीविलसबिदेशः । [३८] यद्य]ि79 भिमुखा हताः कि[स] परि]। देवत्वमाप्ता. विष[:] श्रुत्वा वारिधरध्वनी[न] 1 *f appears to be corrected by the engraver from f; rond 10. . Read विनुते. - Read चितौशख. • Read vष. • Rend मधिसबैरियषे प्रथित. • Read संदिदेश. 7 Bond षष पृथुतर. • Read °मार्थ. . The snurodra stands at the beginning of the next line. • Read यदल. - Read चिवर्ग U Road पूर्व u Read yfi. " Bend वायां
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy