SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 40 EPIGRAPHIA INDICA. 15 क्रमेषु [*] ज कीर्ति 16 वर्मा । [4] तद्वंश्यो मलवर्माभूत्तत्सुतो रणदुर्जयः [*] वै[रि]णो रण17 रंग्गस्थमीक्षितुं यन्स' सेहिरे । [७] ततो निखिलभूपालमौलिला18 लितशासनः [*] कीर्त्तिवर्म्माभ[व]त्तस्य पुत्रोभूद्रणदुर्जयः । [८*] त 19 त्पुत्रः कीर्त्तिवर्मा । अनेकहस्त्यश्वपदातिवर्गविनिर्जिताराति नयज्ञजनसंसदि Read मथ. 4 Read अथ. 20 कुल: कलावान् [*] शशास पृथ्वीं प्रधित (:) प्रतापस्तदात्मजो मल्लनृ 21 पोतिवीरः । [2*] अध' त्रिणेत्रेण स पल्लवेन विधाय मैत्रीं विधिवद्दिधि 7 Read रायम् • Read दुष्पापं. 12 Read षाय गौर्वाण As Rend समृद्धिदः • [VoL. IV. कीर्त्तनीयशास्ता समस्त जगतामध' 22 : [ 1 ]. जिगीषया दक्षिणदेशमुच्चकैः प्रतस्थिवानास्थितसिंहवि - 23 क्रम[:] । [१०*] सोयं गंग्गकलिंग्गवंग्गमगधानंध्रान्पुलिंदा[न्*] नृपान्वीरः 24 कुंत्तलकेरलक्षितिपतीन्गौडान्सपांड्याधिपान् [1] जित्वा भोजमराट25 लाटकटकांदैत्यानिवाखंडलो' राजा वाजितषट्सहस्र26 जगतीमासाद्य सत्यव्रतः । [११] विविधविभवराजद्राजंसंघाभिरा27 [मं नि]धिनिचयसमेतं सिद्धविद्याधराज्यं [1] पुरमिव धनदस्य योनि28 [व] [सैकभूमिर्द्ध नदपुरसमाख्य॑त्त॒स्य राज्ञो बभूव । [ १२ * ] तत्रायं 29 धन[द]पुरे मुरारितुल्यः कल्याणै [: *] स्वकुलपरंपरानुयातैः [1"] कौंतेया30 स[म]धिगतैर्महीपचिस्संयुक्तोशिषदवनीं स मल्लभूपः । [ १३* ] तत ए31 यवम् ततः कुडियवर्मा । तस्मान्मल्लमहीपतिः प्रतिबल [ध्वां] 32 तौघघद्युतितो भूनिजखड्ग खंडितमहाचंडाशनिश्शाश्वत:' [।*] 33 यो लोके गुणयोगत: पिडुवादित्याभिधानं ययौ दुःप्रापं 34 त्रिदशैरशेषजगतामीशैस्समस्तैरपि । [१४* ] तस्मादभूत्कुडियवर्त्मन्नृपः 35 प्रमाधी" वैरिक्षितीशमदमानमनोरधाना" । यद्युद्धभूमिषु मनी36 षितपूरुषाप्ये" गोव्र्व्वणवा [र] वनिता मुदिताचरंति । [१५* ] तत्राखिलमहीचा37 [रु]पद्माकरसम्मृद्धदः " [1] विमलादित्यदेवोभूचालुक्यान्वयभूषणं" । [१६*] त38 स्याखिलक्षितिपमौलिकिरीटकोटिरत्नप्रभानिकरकांतपदन्वयस्य [1] सं39 ग्रा[म] भूमिषु चकार चिरं [बि] गीषोमाहाय्यकं कुडियवनृपोति • Read यं न. • Read कान्दैत्यानिवा. * Read पृथ्व प्रथित. 6 Read राजाभ्राजत. 8 Instead of fit the original has the impossible group sind. 10 Read प्रमाथी. 11 Read रथानाम् 14 भूषणं appears to be corrected from भूषण:
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy