SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ No. 46.] TOTTARAMUDI PLATES OF KATAYA-VEMA. 325 56 मिलोनि गुमि मोदलुगा वच्चिन तोत्तडिमंडि पोल[मेर पुंत बत्तुलसु]67 प्पडितोटमामिंडल मोचेनु । * पालनमुक्तस्य चापहरणदोषस्य च [प्र]58 काशनाय केचन पुरातना[:] सीका लिख्यते ॥ दानपालनयोर्मध्ये दानात् 59 श्रेयोनुपालनं । दानात् स्वर्गमवायोति पालनादच्युतं 60 (प)दं ॥ [३०] शत्रुणापि तो धर्मः पालनीय: प्रयत्नतः । शत्रुरेव प नाहचुत 61 शत्रु[:"] स्थाधर्मः शत्रुर्न कस्वचित् ॥ [३१] स्वदत्ता परदत्ता वा - यो हरेत वसुंधरा 62 । षष्टिवर्षसहस्राणि विष्ठायां जायते क्रिमिः । [३२] तटाकानां सह सेण चाख63 मेधशतेन च(:) । गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥ [३३] न विषं विषमि64 त्याहुब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौ65 त्रकं ॥ [३४] किंचैतहातवचनं ॥ कर्तव्यवित्काटयवेमभूपः कतांजलि: Third Plate ; Second Side. 66 प्रार्थयते नृपालान् । एथान् भवद्भिः परिपालनीयी धर्मो ममायं दय67 या धिया वा ॥ [३५] श्रीरामचंद्रेणाप्येवमेवोक्तं ॥ सामान्योयं धर्मसेतु68 नेपाणां काले काले पालनीयो भवनिः । सनिवं भाविन: पार्थिवें द्रान् भू69 यो भूयो याचते रामचंद्रः ॥ [३६] कृतं श्रोवनमेनेदं शासनं सहिका सनं । 70 कखगोत्रेण पुत्रेण लमीत्रीवसभार्ययोः । [३०] श्रीवराहो रक्षतु । . मंगळमहाश्री 71 श्री श्री जेयुन् [*] वेसु बालु [*] APPENDIX. Extract from the Preface to Kataya-Vema's Kumdragirirajtyam. कीर्तिप्रतापसीभाग्यव्यागभीगविभूतिभिः । एक एव कली शाध्यः कुमारगिरिभूपतिः। [१] I Rend दानायी . . Rend स्थानमः.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy