SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 284 EPIGRAPHIA INDICA. [VoL. IV. 31 सहजतेजसि जातजाये । [२०] सामन्तेि]रय रहरा[]महिमालम्वार्थम भ्यर्थितो देवेनापि पि32 नाकिना हरिकुलोमा[स]षितो' प्रेरितः । अध्यास्त प्रथमो विवेकिषु जग तुंगात्मजीमी Second Plate; Second Side. 33 'घवाक्पयूषाधिरमोघवर्षनृपतिः श्रीवीरसिंहासनं । [२१] धर्मे मनुस्ममर कर्मणि कातं[वी]34 यो वीर्ये 'वलिजनम[नो] हरणे दिलीपः [*] उच्चै चिरन्त]नयशांसि हर बपीत्थं वृशेषु नमः 35 च[रि]तो विनयेन [योभूत् । [२२] किमिव सुक[त]राव[M]ते तस्य चित्रं युधि रिपुभिर[]ढीक्षितो 36 भज्यमानः । वियति निकटवर्ती यस्य जात: सहायः प्रणतहरिविरिचा भ्यश्चित[चन्द्रमै लि]: । [२३*] 37 श्रीकृष्णराजनृपतिस्तस्मात्परमेखरादजनि [सूनुः । यः यतिधरः स्वामी कुमार]भावव्यभू]-" 38 वने ॥ [२४*] [२]महत[स]हस्रभुजो भुजहयाक[लि]तसमदरामण (रामण) । [जननीपत्नी गुरुरपि 39 येन सह[स]ार्जुनो [विजि]त: । [२५] श्रीरदृराज्यपुरवररक्षापरिखां मदेन यस्यानां । विपुलां विलंघ40 यन्तः स्वयमपत[न] द्रोहिणीधस्तात् ॥ [२६] येन मधुकैटभाविव पुन मग्नौ जनोपमर्दाय ।। 41 श्रीवनभन [नि]हतो भुवि द[न्ति गवयुगौ दुष्टिौ] । [२७] [य]ाम सविषट्ठ]ममुदस्यि] निहितेन योज42 त सायां । भूतार्यपुस्थितरुणा वाटीमिव गंगपाटीच ॥ [२८] परि मलितारिखागपनवविपत्ति43 रासीब विस्मयस्थानं । विस्फुरति [य] प्रताप शोषितविहेषिगांगौधे । [२८] यस्य परुषेषिताखिल44 दक्षिणदिग्दुग्गविजयमाकर्ण्य । गलिता गूळरदयाका[लं]जरचित्रकूटाशा ॥ [३०] अनमबा पूर्खाप I Read 'लम्बाई • Read बलि IRead भावप्यभू . Bend "मैपिचा. • Rand राशि * Read faro • Read मौचिः
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy