SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ No. 39.] VILAPAKA GRANT OF VENKATA I. 277 128 तिमिरिग्रामराजस्य कौबेरी' दिशमागृतं । [५१] व्यरर्मि127 गसमुद्राय)प्रतिनामसमन्वितं । विळापाकाख्यसुग्राम] 128 शोभितं शोभनगणैः । [५२] सर्वमान्यं चतु[:] सीमासहितं च सम129 तंतः । निधिनिक्षेपपाषाणसिद्धसाध्यजलान्वितं [॥ ५३] अधिस्य[*]130 गामिसयुक्त येकभोज्यं समुराई । वापीकूपतटाकैच क131 चारामैच सयुतं । [५४'] पुत्रपौत्रादिभिर्भोज्यं क्रमादाचंद्रतारकं । 132 दानाधमनविक्रीतियोग्यं विनिमयोचित' । [५५*] परीत: प्रयते खि133 ग्धैः पुरोहितपुरोगमैः । विविधैविबुधैः] 'बौथपथिकैरधिकै134 गिरा । [५६] 10[ख्यातानुकूलगीचाधिसुधांशीमहसां प्रभोः । शिवा]135 [दिवादिमूर्धन्यसिवशास्त्राभिमानिनः" । [५७*] महादेवमहीदेवप्र]136 "तिष्टानिरतस्य ह । बल्लाळरायभूपालमनोभीतिप्रदान: । [५८*] विद्दज." 137 नहुदाभोजकुलाभ्युदयभाखतः । चीनबटुरिवीराख्यषेत्रस्थान188 ववस्मदा । [५८] वीरप्पनायकझापपौत्रस्यामित्रकर्षिन: । वैलरिबों139 मनृपतिः (१) पुत्रस्थातियशखिन: [॥ ६०*] श्रीमतो लिंगभूपाल' विज्ञप्तिमनु140 पालयन । श्री वीरव[क टपतिमहारायमहीपतिः । सहिरंथपयोधा141 रापूर्वकं दत्तवान्भुदा ॥ [११] विहान् वेगळभट्टाख्यः (१) रामयाभिध सूरिणे । स. 142 भापतिवरायास्मै शिपिने कामया[य] च । [१२] दत्तवान् भागमेक तत् भोगाष्ट143 कसमन्वितं । शासनो] खनद्रव्यनिमित्ताय []योरपि ॥ [१३] : Fifth Plate. 144 श्रीवेंकटपतिरायक्षितिपतिवर्यस्य कीर्तिर्य145 स्य(r) । शासनमिदं सुधीज़नकुवलयचंद्रस्य भूमई146 दृस्य । [४] वेंकटपतिरायगिरा सरसमभाणीसभापतेः 147 पौत्रः । कामकोटिसुती रामकवि[:*] शासनवांत्रयं ।। [...] श्री. 148 वेंकटपतिरायमापतिदेशेन कामयाचार्यः । गण • Rend समन्ततः. • Read चारामय संयुतम्। • Read श्रीव. Read alad. 9 Read °माश्रितम् • Read संयुक्तमेक. • Rend सभूकम् . Read योचितम्. • Read प्रयत:. 10 The bracketed parage in 1. 184f. in engraved on an erasare. M Read 'शिवशास्त्रा - Read °तिष्ठा. " Read विव. " Read दमोज. - Read कर्षितः 10 Read भूपस्थ. 20 Read मोशेखन. 31 Compare p. 275, Rote 7. WRead दायिनः. " Rend 'दुरि. W Read तु (?).
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy