SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 232 EPIGRAPHIA INDICA. [VOL. IV. 16 [मि]ति स खेमे पंच मणीनिव सुतेक्सस्तयान्' । [५] विष्णुय्यस्य क्य स्थति][मु]17 [प]गतो मत्यत्वलज्जां जहात्' यीशः पाशपतप्रदानसमये चक्री' यदा[] [य]न ही[द]मभूत्वहादिव' सता सिंहासनं पविणसोयं विश्वजनीनचा19 [रुच]रितो लोककवीरीजनः । [*] ततो ना[द]भिमन्मुः । ततः परि चित् । ततो जनमेजयः । तत[:*] क्षेमकः । [त*]20 [तो] नरवाहनः । ततश्शतानीकः । तस्मादुदयनः । ततस्तइंश्येष्वयोध्या सिंह[*]सनासी निष्वे] कूनषष्टिभूपालेषु' गते]1 [५] (1) तदन्वये [विजयादित्यी नाम राजा विजिगीष(त)या दक्षिणाप डंग्गत्वा' त्रिलोचनपलवम[धि]क्षिस कीर्तिशे[ष]22 [स]मगमत" । "तस्म[T] संकुले [ष]ण्मासगम्भाणी" तदनमहिषी मुडिवेमु. __ नाम[*]ग्रह[T]रमुपगम्य तबिवासिना वि. 23 []भट्टसोमयाजिना दुहितृनिर्विशेषमभिरन्विता" सती विष्णुवईनबंदनमसूत [] तस्य कुमारस्य 24 "मानव्यसगोत्रहारितपुवहिपक्षगोत्रक्रमाभितानि" कर्माणि कारयित्वा त[म] वयत्" [*] स च [मा]चा विदित[वि]" 25 [त्तत्तस्मविग्गंत्य चलुक्यगिरौ नंहा[भ]गवतीमाराध्य(7) कुमारनारायण]मातु गणांच] संतये() [खे]तातपत्रक[शं][ख] 26 [पंचमहाशब्दपालिकेतनप्रतिडकाव()रा[]लाच्छनपिच्छकुंतसिंहासनमकरतोरण कनकदंडगंगायमुन[*]दी-18 27 नि] खकुलक्रमागतानि निक्षिप्तानीव सांबाज्यचियानि समाद[*]य कडं ब्बगंग्ग()भूमिपाविर्जित्य सेतुन[]28 दामध्यं साहसप्तलक्षं दक्षिणापडंग्गवा" पालयामास । "श्रीविष्णुवर्धानात्त म्माहिजयादित्यभूपतिः [प] - Read सतेजससमयान3 Read . .sye looks like ine. • Read चिप्य. - Read गर्भिणी. " Read बमोचितानि. W Read'ढक्का, बन्छिन, and घमुना. I Read दधिचाप nd omit गत्वा. Read जादौन: or, to suit the metre, स्वजनीश:. • Read भूमहादिवि. • Read मन्यु:- Read वेकीन. * Read पचं गत्वा. 10 Read गमत्. 1 Read तबि. M Read रचिता. " Read शारितीपुच. • Read 'वर्षयत्. "Read . " Read साबाब्यचिहानि. • Read सासव. Read वर्धमा.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy