SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ NADAGAM PLATES OF VAJRAHASTA. No. 24] Of the many monumental works with which the devotion of several powerful Gånga kings embellished their capital, these three temples alone remain. Surrounded by the ruins of other buildings, they still serve to attest the former magnificence of Kalinganagara. TEXT.1 First Plate. 1 च खस्ति [1] योमतामखिलभुवनविनुतनयविनयदयादानदा 2 चिण्यसत्यशौच शौर्य्यधैर्य्यादिगुणरत्नपवित्रकाणा 3 मात्रेयगोत्राणाम् ' विमलविचाराचारपुण्यशलिलप्रच्यालित ' 4 कलिकालकल्मषमषीणां महामहेन्द्राचलशिखरप्र 5 तिष्ठितस्य सचराचरगुरोः सकलभुवननिर्माण 6 कसूत्रधारस्य शमाइचूडामणे गवतो' गोकर्णखामि 7 नः प्रसादावसमासादितकगमे रोपचमहाशब्दधवलच्छ 8 अहेमचामरवरवृषभलाव्छनससुज्वल समस्तसाम्राज्यम- ' 9 हिन्नामनेकस[म*]रसङ्घट्टसमुपलब्धं विजयलक्ष्मीसमा ' 1 Read समुज्वल. 10 Read fर्वचोरि. 13 Read भूपतिभिर्विभज्य. 1 Read शत्रु 18 Read 'रचीसमाः. 22 Rend जातो. Second Plate; First Side. 10 "लिङ्गितोतुङ्गभुजदण्डमण्डितानां त्रिकलिङ्गमहीभुजां ग[T*]11 ङ्गानामन्वयमलङ्करिष्णोविष्णोरिव" विक्रमाक्रान्तधराम 12 []लस्य गुणमहार्णवमहाराजस्य" पुत्रः ॥ पूर्व्वं भूपतभूर्व्विभू 13 न्य वसुधा या पचभि: पञ्चधा मुक्ता भूरिपराक्रमा" भु 14 जवलातामेक" एव स्वयम् [1*] एकीकृत्य विजित्य "सत्कनिव15 हान्" श्रीवयहस्त यतुचत्वारिंशतमत्युदोरचरित." 18 16 : सर्व्वामरक्षीसमा: " ॥ [ १* ] तस्य तनयो गुणमराजा" वर्पत्रयमपा लयत महीम् ॥ तदनुजः कामांवदेवः पञ्चविंशतमन्दका " 18 न् ॥ तस्यानुजो विनयादित्य [:] समास्तिव [*] ॥ ततः कामावाव्याते" 17 • Denoted by a symbol. 1 From the original plates. ● Bead गोत्राणां म् is denoted here by an anusvara with a stroke below it, an also in 11. 14, 17, 30, 36 and 48. • Read 'सलिलप्रचालित • Read र्भगवतो. • Read "शब्दधवलच्छच • Read °लिङ्गितोत्लुङ्ग • Read लख. 16 Read हांकोवचहस्तयतु. 19 Read गुडमराजो वर्ष. 189 12 The engraver first wrote f for T and then erased the i. 11 Read पराक्रमी. 14 Read बलात्तामेक. Read दार. 20 Read 'मब्द'.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy