SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 164 EPIGRAPHIA INDICA. [VoL. IV. 67 सेनापतिअजयपालपुत्रहि । महराजस्य पदमेकम । 'कायनगोत्रसेनापति अजयपालपुत्रवि । बछराजस्य पदमेकम । 'कौसिकगीत्रदी । महाशर्मपुत्रदी । वासु68 केः पदमेकम । अत्रिगोत्रहि । रबेश्वरपुत्रहि । मालावरस्य पदमेकम् । कश्यपगीचद्दि । जाल्हणपुत्रहि । महि[ध] रस्य पदमकम् । वत्म गोत्रहि । तील्हूपुत्रपिं । सल69 खणेकस्य पदद्दयम' । परासरगोत्रपं । माल्हणपुत्रपं । पीथनस्य पदमेकम् । 'परासरगोचपं । महुलपुत्रपं । कोठणस्य पदमेकम । 'वसिष्ठगीत्रहि । गयाधरपु70 बहि । लालसूपटयो[:.] पदमकम । वत्सगोत्रदि । सूपटपुत्रहि । वरणीधरस्य पदमकम् । वत्सगोत्रदी । कमलासनपुत्रदी। गोठस्य पदमेकम । माहुलगोत्रहि । वा71 छिलपुचदी । मनादित्यस्य पदमेकम । "परासरगोत्रकष्ण शर्मपुत्रअग्नि । जयगर्माणः पदमेकम । "वसिष्ठगोत्रहि । गासलपुत्रभानिकस्य पदमेकम । भरहा12 जगोत्रहि । कोल्हणपुत्रहि । दामोदरस्य पदमकम् । वसिष्ठगोचदी । धानूपुत्रदी । नीलकंठस्य पदमकम । शांकत्यगोत्रहि । "लखगादि त्यपुत्रदेऊकस्य पदम73 कम । भरहाजगीबहि । गयाधरपुत्रहि । देवर्षिदि । वावण" । हि । वेद [1] एषां पदमेकम् । "मौहबगीचतिवेदश्रीमहसूपुत्र श्रोत्रियमीलूकस्य पदार्थम् । 74 कश्यपगोत्र । सुरोत्तमपुत्रहि । लसीधर । हि । धरणीधर । तथा हि । देवधर्मपुत्रहि । गागू । एषां पदमकम् । वत्सगोत्रहिवेदश्रीपजैपुत्रहि" । जहडस्य पदार्थम् । 75 भरद्वाजगोत्रहि । देवशर्मपुत्रहि । नरोत्तमस्य पदार्थम । कश्यपगोत्रहि । पाल्हण पुत्रादि । गाल्हणस्य पदाईम । "परासरगोत्रहि । पसधरपुत्रहि। पीथनस्य पदाईम् ॥ • Read कौशिक • Read पं. 1 Read महाराजख. - Read चैकाया. • Read मालाधरख. • Rand महौधरख. - Read यम्. • Read पराशर. The shtha of afer looks like pa. U Read परामर. . The akkha of वसिष्ठ looks litem. Rand सांकृत्य. - Read चादिब. • Probably निवेदिबी. W Read पराबर 10 Read धरणीधरस्य. " Probably रावण
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy