SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ No. 20.] SEMRA PLATES OF PARAMARDIDEVA. 157 TEXT.I First Plate. 1 ओं' । स्वस्ति । जयत्याचादयन्विश्वं विश्वेश्वरशिरोधतः । चन्द्रात्रेयनरेन्द्राणां वंशचन्द्र इवोज्ज्वलः ॥ तत्र प्रवईमाने विरोधिवि. 2 जयमाजिष्णुजयशक्तिविजयशक्त्यादिवीराविर्भावभावरे परमभट्टारकमहाराजाधि राजपरमेश्वरश्रीपृथ्वी[व]3 मंदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीमदनवर्मादेवपादानुध्यात परमभट्टारकमहाराजाधि* राजपरमेश्वरपरममाहेश्वरत्रीकालञ्जराधिपतिथीमन्मत्परमर्दिदेवो' विजयी [1] सौन्दर्यम्मकरध्वजे जलनिधौ गा6 श्रीर्यमर्ये दिवोप्यैश्वर्य' धिषणे धियञ्च तपस: सत्याञ्च वाचं सुते । सृष्ट्वा भ्यासवसाइते परिणति निम्माणशिल्पे ध्रुवं य6 बासौ निरमाय्यनन्यसदृशो धात्रा गुणानां गणः ॥ स एष दुर्बिषहतर प्रतापतापितसकलरिपुकुल: कुलवधूमिव 'वशन्धराविराकुला 7 परिपालयबविकलविवेकनिर्मलीकृतमति: । विकौरविषये खटौडाहादशक । तथा राल्हसत्कटांटद्वादशक । तथा हाटाष्टादशक । तथा से8 सयीग्राम । दुधैविषये पिलिखिणीपञ्चेल । तथा इटावपञ्चेल । वडवारि विषये इसरहरपञ्चेल । तथा उलदण । ककरदह । गोकुले नसहहथिदहा । प9 य । ग्रामाणामुपगतान्वाधणानन्यांच मान्यानधिक्वतान्कुटुम्बिकायस्थदूतवैद्यमह त्तराभेदचण्डालपर्यन्तासर्वान्वीवयति समाज्ञापयति चा10 स्त वः संविदितं यथोपरिलिखिताः' () ग्रामाः सजलस्थला: सस्थावरजङ्गमाः स्वसीमावछिना: "सावजी "भूतभविष्यवर्तमाननिःशेषादायसहिताः 11 प्रतिषिवचाटादिप्रवेशाः । मदनपुरपत्तन । तथैतत्संवतलसीमा । गहर कुल । देवधीसोमनाथ । तथैतत्संवदलिङ्गिाजलुभाकयोवंडवारि दुवैग्रा-- From ink.impressions supplied by Dr. A. Fübrer. - Read बीमत्पर. • Read यं. • Read परिणतिं निर्मा 1 Read वसुंधरा • Read लिविता. 10 Read साधकर्धा. Expressed by arymbol. s Read वशाइते. • Read संबोधयति. ॥ Read भविष्य
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy