SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 144 EPIGRAPHIA INDICA. [VoL. IV. TEXT.1 First Plate. 1 ओं' स्वस्ति [*] विजयसिंहपुरात्परमदैवतः बप्पभहारकपादभक्ताः 2 कलिङ्गाधिपतिः श्रीमहाराजा' चण्डवर्मा कोहरे सर्वस3 मवेताकुटुम्बिनः समाज्ञापयत्यस्त्येष ग्रामोमांभिः 4 आत्मनः पुण्यायुयशसामभिपये प्रासंह5 स्रांशुशशितारकाप्रतिष्ठमग्र()हारं कृत्वा सर्बकर Second Plate; First Side. 6 परिहारैश्च परिहत्य भारद्वाजसगोत्राय वाजिस7 तेयसब्रह्मचारिणे ब्रामणदेवशर्मणे प्रत्त: 8 तदेवं विदित्वा पूर्वोचितमर्य[*]दयोपस्थानं कत9 व्यं मयहिरवादि चोपतयं [1] भविष्यतच रानः० 10 विज्ञापयति धर्मक्रमविक्रमाभ्याम्। Second Plate ; Second Side. 11 अन्यतमयोगादवाप्य च महीमनुशासता" प्रवृत्तक12 मिदं दानं . "सहभमनुपश्यनिरषीग्रहारीनुपाख्यः [*] 13 अपि चाय* व्यास(गीतात्लोकानुदाहरन्ति" [*] बहुभिब्वंसु14 धा दत्ता वसुधा" वसुधाधिपः [1] यस्य यस्य यदा भमि-" 15 तस्य तस्य तदा फलम् [*] Third Plate. 18 खदत्तां परी दत्तां वा यन[*]द्रक्ष युधिष्ठिर [*] महीमहि 17 मतां श्रेष्ठी" दाताच्छेयोनुपालनं [*] षष्टिं वर्ष18 सहस्राणि खर्गे मोदति भूमिदः [*] आक्षेप्ता 19 चानुमत्ता च तान्येव नरके वसमिति ॥ स्वमुखांना [*] 20 संवत्सरः षष्ठः चैत्रमासशक्लपंचमिदिवस:3 ॥ 1 From the original plates. . Expressed by a symbol. - Read दैवती. • Read राजश्व • Read 'तान्कुटुम्बिन: • Read °माभिरामन:Read तडय. s Read वाजसनेय. • Read चीपनेयम्. WRead राजी. Read "विक्रमाणामध. 1 Bead rufx, as above, Vol. III. p. 183, text line 20. M Rend खधर्म', as Ind. ant. Vol. XIIL. p. 49, text line 11. 11 Read चाच. " Read °गौवान्छीका " The plates of Nandaprabhaijanavarman read राजानः (vocative) instead of वसुधा. 7 Read भूमिस्तख. 1 Read परदत्ता. " Read श्रेष्ठ दाना 20 Read "मन्ता . Read वसेदिति. Is Read खमुखाचा. W Road पञ्चमी.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy