SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ No. 10.] PITHAPURAM INSCRIPTION OF MALLIDEVA. 76 'तिजलदग्वित्रमविहितमहामोहभग्नांस्खदीयान् [*] भालिं.' 76 ग्यालिंग्ग्य कठेवध तदसुसमं सर्ववित्तं हरती बाति प्रो. 77 डांगनेव' स्वकरदडपहीतापि यत्खगवनी । [२५] तयोर[न*]न्तरं चो78 [णी]मक्षतं परिरक्षतः [*] मनिदेवमहीपालवलबेशविशांपती' [॥ २६*] 79 [य]: प्रोडक्षितिपालमौलिमकुटालंकारसिंहासन[*] [प्रो] [हत्तारिपुरापरत्रिपुरह[*] भूधुर्डर[:*] श्रीधरः [*] यथा[2]षकलाक ला[प]विभवा माभारतीवल्लभः () "संप्यहोगपुरंदरः चितिभृतां 82 [बी]म[लिदे]वाधिपः । [२०] श्रीवल्लभमहीपाल उंडिकामनृपात्मजा [*] Raaa 83 पर्यमेग्र[म]हिषीमचमांबति विशृता" । [२८] तस्यामजनयत्पुत्रो" । [व]शवाधिंसुध[]क(T)रौ" [*] मधसत्यमहीपाललंडुनामक्षितीखरौ [॥ २८*] पपि च । खत्रीबाहुलतातासिलतिकामात्रै[क]मित्रे हुते () श्रीह स्तस्थितवारिराशिरशना[ली]लाज्वराज्यश्त्रियां" [*] सत्यो नित्यरता" म[ति]87 प्रणिहितप्रत्यग्रनीति][:*] श्रुतिस्मृत्युत्पाधितधर्मकर्मनिरता-" B.-East Face. 88 नुष्ठाननिष्ठापरः । [३०] चतुर्दश समा:*] श्रीम(7)त्युरुविक्र89 मचक्रिणि [*] वल्लभक्षोणिपाले च राज्यं कृत्वा दि[व] ग90 ते । [३१] ततस्तदात्मज[:*] श्रीमाअन्धसत्यमहोपतिः । पितुस्सिं-13 91 घासनारु[ड]:13 (1) "प्रोडारिभडबानल: । [३२] अर्थसंदोह92 मंदार: कामिनीमकरध्वजः [*] प्रतिक्षत्रियनक्षत्रप्र93 भ[*]विभ्रमबानुमन्" । [३३] अक्षीणगुणमाणिक्यधीगबो-" रमहावः । ब्रह्माण्डमण्डनाखण्डकीर्तिध[*]मसुधाकरः [॥ २४] समस्तभुवनाधा[र]धीरत[*]कांचनाचलः । अनन्तकात्तिसं-3 96 तानलक्ष्मीलक्ष्मीनिकेतनः । [३५] सोयं मल्लिदेवक्षितिपतिर्य97 चैष वन ट्रस्य तनयः (1) मन्मसत्येश्वर(:) उभी सह 1 Rond तिर्जालदृग्विधम. * The anundra stands at the beginning of the next line. - Read कण्ठेष्वय. +Read भावि. • Read प्रौढाइनेव. • Read दृढ. Read वहभंश. • Read प्रौढ. • Read विभव:- Read संपहीग. n Read विशुताम्. The two aksharas are entered below the line. - Read वार्षि. "Read मिची युधि?' " Read °वाब. * Read रती. - Read "यादित. » The anusudra stands at the beginning of the next line. W Read सिंहासनाक्ट:. • Rend प्रौढारिवड'. a Bead भानुमान. - Read गभौरमहाव:- Read कान्ति. * Read तनयी. Read उभी.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy